________________
-
-
धर्मपरीक्षा ॥९॥
PिAAAAA
वारब्धम्धूलधर्माचाराणाम् । ते ह्यत्यन्तमुग्धतया कंचन देवताविशेषमजानाना न विशेषप्रवृत्तेरद्यापि योग्याः, किन्तु सामान्यरूपाया एवेति ॥ तर्हि कदा विशेषे प्रवृत्तिरनुमन्यते ? इत्याशङ्कय आह ।। गुणाधिक्यपरिज्ञाना-द्विशेषेऽप्येतदिष्यते ॥ अद्वेषेण तदन्येषां, वृत्ता
सटिप्पणा धिक्ये तदाऽऽत्मनः ॥ १२० ॥ गुणाधिक्यपरिज्ञानात् देवतान्तरेभ्यो गुणवृद्धेरवगमात, विशेषेऽप्यहृदादौ किं पुनः सामान्येन
॥खोपज्ञ
वृत्तिः ॥ एतत्पूजनमिष्यते। कथम् ? इत्याह, अद्वेषेण अमत्सरेण, तदन्येषाम् पूज्यमानदेवताव्यतिरिक्तानां देवतान्तराणां, वृत्ताधिक्ये
कागाथा-१२ आचाराधिक्ये सति । तथा इति विशेषणसमुच्चये। आत्मनः स्वस्य देवतान्तराणि प्रतीत्येति ॥" अत्र ह्यादिधार्मिकस्य विशेषाज्ञानद- ॥५९॥ शायां साधारणी देवभक्तिरेवोक्ता, दानाधिकारे पात्रभक्तिरप्यस्य विशेषाज्ञाने साधारण्येव, तज्ज्ञाने च विशेषत उक्ता । तथाहि ॥ "व्रतस्था लिङ्गिनः पात्र-मपचास्तु विशेषतः॥ खसिद्धान्ताविरोधेन, वर्तन्ते ये सदैव हि ।।१२२॥ व्रतस्था हिंसाऽनृतादिपापस्थानविरतिमन्तः, लिङ्गिनो व्रतसूचकतथाविधनेपथ्यवन्तः, पात्रमविशेषेण वर्तते । अत्रापि विशेषमाह-अपचास्तु स्वयमेवापाचकाः, पुनरु-ते पलक्षणात्परैरपाचयितारः पच्यमानानननुमन्तारो लिङ्गिन एव विशेषेण पात्रम् । तथा स्वसिद्धान्ताविरोधेन स्वशास्त्रोक्तक्रिया ऽनुल्लङ्गनेन, वर्तन्ते चेष्टन्ते, सदैव हि सर्वकालमेवेति । इत्थं चास्यानाभिग्रहिकमपि गुणकारि सम्पन्नम् । तथा चानाभिग्रहिकमप्याभिग्रहिककल्पत्वाचीवमेवेति सुनिश्चितमित्यादि संमतिप्रदर्शनपूर्व यः प्राह तन्निरस्तम्, मुग्धानां स्वप्रतिपत्तौ तस्य गुणत्वात् । सुनिश्चितमित्यादिना विशेषज्ञस्यापि मायादिना माध्यस्थ्यप्रदर्शनस्यैव दोषत्वप्रतिपादनाद् । न चास्याविशेषप्रतिपत्तिः सम्यग्दृष्टरिव दुष्टेति शङ्कनीयम्, अवस्थाभेदेन दोषव्यवस्थानाद् । अन्यथा साधोरिव सम्यग्दृशः साक्षाद्देवपूजादिकमपि दुष्टं स्यादिति विभावनीयम् । एतेन पृथिव्याद्यारम्भप्रवृत्तापेक्षया निजनिजदेवाराधनप्रवृत्तानामध्यवसायः शोभना, देवादिशुभगतिहेतुत्वात्, इत्यसत्, तथाभूताध्य
ARCARE