________________
धर्मपरीक्षा ॥५८॥
कथागम्यः, सा चेयमभिधीयते ।। अस्ति स्वस्तिमती नाम, नगरी नागराकुला ॥१॥ तस्यामांसीसुता काचिद्, ब्राह्मणस्य तथा सखी॥ तस्या एव परं पात्रं, सदा प्रेम्णो गतावधेः॥२॥ तयोविवाहवशतो, मित्रस्थाननिवासिता ॥ जज्ञेऽन्यदा द्विजसुता, जाता (स्थिता)
सटिप्पणा चिन्तापरायणा ॥३॥ कथमास्ते सखीत्येवं, ततः प्राघूर्णिका गता || दृष्टा विषादजलधौ, निममा सा तया ततः॥४॥ प्रपच्छ किं ॥ खोषज्ञ त्वमत्यन्त-विच्छायवदना सखि ! ॥ तयोचे पापसद्माऽहं, पत्युर्दुभंगतां गता ॥५॥ मा विषीद विषादोऽयं, निर्विशेषो विषात् सखि !
| वृश्चिः ॥ करोम्यनवाहमहं, पति ते मूलिकाबलात् ॥ ६ ॥ तस्याः सा मूलिकां दत्ता, संनिवेशं निजं ययौ ॥ अप्रीतमानसा तस्य, प्रायच्छ
गाथा-१२
॥५८॥ तामसौ ततः ॥७॥ अभूद् गौरुद्धरस्कन्धो, झगित्येव च सा हृदि ॥ विद्राणाऽथ (गैष) कथं सर्व-कार्याणामक्षमोऽभवत् ॥८॥ गोयू-18 थान्तर्गतो नित्यं, बहिश्चारयितुं सकः। तयाऽऽरब्धो वटस्याधः, सोऽन्यदा विश्रमं गतः ॥२॥ तच्छाखायां नमश्चारि-मिथुनस्य कथंचन ॥ विश्रान्तस्य मिथो जल्प-प्रक्रमे रमणोऽब्रवीत् ॥१०॥ नात्रैष गौः स्वभावेन, किन्तु वैगुण्यतोऽजनि ॥ पत्नी प्रतिवभाषे सा, पुनर्नासौ कथं भवेत् ॥ ११ ॥ मूल्यन्तरोपयोगेन, वास्ते ? साऽस्य तरोरधः ॥ श्रुत्वैतत्सा पशोः पत्नी, पश्चात्तापितमानसा ॥ १२ ॥ अभेदज्ञा ततश्चारिं, सर्वां चारयितुं तकम् ।। प्रवृत्ता मृलिकाऽऽभोगा-त्सद्योऽसौ पुरुषोऽभवत् ॥१३॥ अजानाना यथा मेदं, मृलिकायास्तया पशुः । चारित: सर्वतश्चारिं, पुनर्तृत्वोपलब्धये ॥१४॥ तथा धर्मगुरुः शिष्यं, पशुप्राय विशेषतः॥ प्रवृत्तावक्षम ज्ञात्वा, देवपूजादिके विधौ ॥ १५॥ सामान्यदेवपूजादौ, प्रवृत्ति कारयन्नपि ॥ विशिष्टसाध्यसिद्ध्यर्थ, न स्यादोषी मनागपि ॥१६॥” इति। विपक्षे बाधामाह, न नैव, अन्यथा चारिसञ्जीवनीचारन्यायमन्तरेण, अत्र देवपूजनादौ प्रस्तुते, इष्टसिद्धिः विशिष्टमार्गावताररूपा, स्याद् भवेत् । अयं चोपदेशो यथा येषां दातव्यस्तदाह विशेषेण सम्यग्दृष्टयाधुचितदेशनापरिहाररूपेण, आदिकर्मणाम् प्रथममे
%
%