SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥४९॥ 34+% पञ्च, सूक्ष्मबादरतया द्विभेदाः, प्रत्येकवनस्पतयः त्रसाश्चेति ॥ तथा भवभावनावृत्तावप्युक्तम्-अणाइमं एस भवे, अणाइमं च जीवे, अणाई असामन्त्रण तस्स नाणावरणाइकम्मसंजोगो, अपज्जवसिओ अभब्वाणं, सपञ्जवसिओ उण भव्वाणं। विसेसओ उण मिच्छ-* |सटिप्पणा त्ताविरइपमायकसायजोगेहि कम्मसंजोगो जायइत्ति । सव्वेसिपि जीवाणं साईओचेव एसो जाओ अकामणिज्जरा-बालतवोकम्मसम्मत्त स्वोपड़ वृत्तिः ॥ नाणविरइगुणेहिं अवस्समेव विहडइत्ति सम्बेसि सपज्जवसिओ चेव। तेण य कम्मपोग्गलसंजोअणाणुभावेणं वसंति । सम्वेवि पाणिणो गाथा-९ पुब्धि ताव अणताणतपोग्गलपरिअट्टे अणाइवणस्सइणिगोएसु पीडिजंति । तत्थेगणिगोअसरीरे अणंता परिणमंति असंखणिगोअसमुद ॥४९॥ यणिफण्णगोलयभावेणं, समगमणता जीवा ऊससंति, समगं णीससंति, समगं आहारेंति, समगं परिणामयंति, समग उप्पजंति, समगं विजंति, थीणद्धीमहाणिद्दागाढनाणावरणाइकम्मपोग्गलोदएणं न वेअंति अप्पाणं, न मुणंति परं, न सुणंति सइं, न पेच्छंति सरूवं, न अग्घायंति गंधं, न बुझंति रसं, न विदंति फासं, न सरंति कयाकयं, महपुब्वं न चलंति, न फंदंति, ण सीयमणुसरंति, नायवमुवगच्छति । केवलं तिव्वविसयवेयणाभिभूअमजपाणमत्तमुदियपुरिसन्न जहुत्तरकालं तेसु वसिऊण कहमवि तहाभव्वत्तभविअव्वयाणि ओगेणं किंपि तहाविहडिअकम्मपोग्गलसंजोगा तेहितो णिग्गंतुमुववजंति केइ साहारणवणस्सइसु अल्लय-सूरण-गजर-वजकंदाइरू| वेण" इत्यादि । [ अनादिमानेष भवः, अनादिमांश्च जीवः, अनादिश्च सामान्येन तस्य ज्ञानावरणादिकर्मसंयोगः, अपर्यवसितोऽभव्या नाम , सपर्यवसितश्च पुनर्भव्यानाम् । विशेषतः पुनर्मिथ्यात्वाविरतिप्रमादकषाययोगैः कर्मसंयोगो जायते इति । सर्वेषामपि जीवानां | सादिक एव एष जात अकामनिर्जराबालतपःकर्मसम्यक्त्वज्ञानविरतिगुणैरवश्यमेव विघटते इति सर्वेषां सपर्यवसित एव । तेन च कर्मपुदलसंयोजनानुभावेन वसन्ति सर्वेऽपि प्राणिनः पूर्व तावदनन्तानन्तपुद्गलपरावर्ताननादिवनस्पतिनिगोदेषु पीब्यन्ते । तत्रैकनिगोद NAGAGGACADA) A4S4
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy