SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥४६॥ |व्यवहारः कदाचन। ७।संसारिजीवसंज्ञेन, वास्तव्येन कुटुंबिना । कालो निर्गमितः पूर्व, तत्रानन्तो मयाऽपि हि ॥७४॥तथा अत्रैव सटिप्पणा कियदन्तरे.॥ तत्रैकाक्षनिवासाख्ये, नगरे प्रथमं खलु । अमीभिरस्ति गन्तव्य-मर्थनं युवयोश्च तत् ॥२६॥ ताभ्यामपि तथेत्युक्ते, ते ॥ खोप | सर्वे तत्पुरं ययुः । तसिंश्च नगरे सन्ति, महान्तः पञ्च पाटकाः ॥ २७॥ एकं पाटकमड्गुल्या. दर्शयन्नग्रतः स्थितम् । मामेवमथ त वृचिः ॥ न्वनि तीव्रमोहोदयोऽब्रवीत् । २८ ॥ खमत्र पाटके तिष्ठ, भद्र ! विश्वस्तमानसः । पाश्चात्यपुरतुल्यत्वाद्, भाव्येष धृतिदस्तव ॥२९॥ | गाथा-१ यथा हि तत्र प्रासाद-गर्भागारस्थिता जनाः। सन्त्वनन्ता पिण्डिताङ्गा-स्तथैवात्रापि पाटके ॥३०॥वर्तन्ते किन्तु ते लोक-व्यवहारपरा- ॥४६॥ सुखाः । मनीषिभिः समानाता-स्तेनासांव्यवहारिकाः॥३१॥ गमागमादिकं लोक-व्यवहारममी पुनः । कुर्वन्ति सर्वदा तेन, प्रोक्ताः सांव्यवहारिकाः ॥३२।। अनादिवनस्पतय, इति तेषां समाभिधा । एषां तु वनस्पतय, इति भेद (दो) यथापरः ॥३३॥ वृद्धोपमित-14 भवप्रपश्चग्रन्थेऽप्येवमेवोक्तमस्ति । तथाहि-"अस्तीह लोके आकालप्रतिष्ठमनन्तजनसंकुलमसंव्यवहारं नाम नगरम् । तत्र सर्वसिन्नगरेऽनादिवनस्पतिनामानः कुलपुत्रकाः प्रतिवसन्ति" इत्यादि । “उक्तौ च भवितव्यतया महत्तराबलाधिकृतौ--यदुत मया युवाभ्यां | चामीभिः मह यातव्यम् । यतो भदेवता नारीति न मोक्तव्यो मया संसारी जीवः । यच्चास्ति युवयोरपि प्रतिजागरणीयमेकाक्षनिवासं नाम नगरम् । तत्रामीभिर्लोकः प्रथमं गन्तव्यम् । ततो युज्यते युवाभ्यां सह चामीषां तत्रासितुं नान्यथा । ततो यद्भवती जानाती-12 त्यभिधाय प्रतिपन्नं तद्वचनं महत्तमबलाधिकृताभ्याम् । प्रवृत्ताः सर्वेऽपि, समागतास्तदेकाक्षनिवासं नगरम् । तत्र नगरे महान्तः पञ्च पाटका विद्यन्ते । ततोऽहमेकं पाटकं कराग्रेण दर्शयता तीव्रमोहोदयेनाभिहितः--भद्र संसारिजीव! तिष्ठ त्वमत्र पाटके । यतोऽयं पाटकोऽसंव्यवहारनगरेण बहुतरं तुल्यो वर्तते । भविष्यत्यत्र तिष्ठतो धृतिरित्यादि । ततोऽहं यदा तत्रासंव्यवहारनगरेऽभूवम् , तदा मम
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy