________________
धर्मपरीक्षा ॥४२॥
CORRECRUGSAARC
नामनन्तगुणत्वप्रसङ्गात् । थावन्तो हि सांध्यवहारिकराशितः सिध्यन्ति, तावन्त एव जीवा असांव्यवहारिकराशेविनिर्गत्य सांव्यवहारिकराशावागच्छन्ति । यत उक्तम्-"सिझंति जत्तिया किर, इह संववहारजीवरासीओ इंति अणाइवणस्सई-मज्झाओ तत्तिया चेव॥१॥"15 सटिप्पणा इति । [सिध्यन्ति यावन्तः किल इह संव्यवहारजीवराशितः । यन्ति अनादिवनस्पतिमध्यात्तावन्त एव ॥१॥] एवं च व्यवहारराशितः
|॥ खोपन | सिद्धा अनन्तगुणा एवोक्ताः तत्र यदि बादरनिगोदजीवानां व्यावहारिकत्वं भवति, तहिं बादरनिगोदजीवेभ्यः सिद्धा अनन्तगुणाः संप-IN
वृतिः ॥
माथा-९ घेरन्, सन्ति च सिद्धेभ्यो बादरनिगोदजीवा अनन्तगुणाः, तेभ्यः सूक्ष्मजीवा असंख्येयगुणाः। यदागमः-"एएसि णं भंते! जीवाणं मुहुमाणं बायराणं णोसुहुमाणं णोबायराणं कयरे कयरेहितो अप्पा वा, बहुआ वा, तुल्ला वा, विसेसाहिआ वा? । गोयमा!
॥४२॥ सव्वथोवा जीवा णोसहुमा णोबायरा, बायरा अणंतगुणा, सुहुमा असंखेजगुणा" इति । एत्तवृत्तिर्यथा-"एएसि णं भंते! जीवाणं सुहुमाणमित्यादि । सर्वस्तोका जीवा जोसुहमा णोबायरा, सिद्धा इत्यर्थः. तेषां सूक्ष्मजीवराशेर्बादरजीवराशेश्चानन्ततमभायकल्पत्वात् । तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्धेभ्योऽनन्तगुणत्वात् । तेभ्यश्च सूक्ष्मा असंख्येयगुणाः, बादरनिगोदजीवेभ्यः सूक्ष्मनिगोदजीवानामसंख्येयगुणत्वाद" इति।तत एवमागमबाधापरिहारार्थ बादरनिगोदजीवा अव्यावहारिकाः स्वीकर्तव्याः । प्रयोगश्चात्र-बादरनिगोदजीवा न व्यवहारिणः, तेषां सिद्धेभ्योऽनन्तगुणत्वात् । यथा सूक्ष्मनिगोदजीवास्तथा अनादिमन्तः सूक्ष्मा बादराश्च निगोदजीवा अव्यवहारिण एव, अन्यथा व्यवहारित्वभवनसिद्धिगमनयोरपर्यवसितत्वानुपपत्तेः । अपर्यवसितत्वं च “सिझंति जचिया किर." इत्यादिना सिद्धम्, तथा सांव्यवहारिका जीवाः सिध्यन्त्येव, आवलिकाऽसंख्येयभागपुद्गलपरावर्तसमयपरिमाणत्वेन परिमितत्वाद् । व्यतिरेके सिद्धा निगोदजीवाश्च दृष्टान्ततया वाच्या इति ।
4545ARCREASINEK