SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ वोक्तः । तथाहि- "वणस्सइकाइआणं पुच्छा, जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं-अणंता उस्सप्पिणिओसप्पिणीओ कालओ, IM धर्मपरीक्षा खित्तओ अणंता लोगा, असंखेजा पुग्गलपरिअट्टा" इति ॥ [ वनस्पतिकायिकानां प्रश्नः, जघन्येन अन्तर्मुहूर्तमुत्कृष्टेनानन्तं कालम् सटिप्पणा ॥३६॥ ॥ खोपज्ञ अनन्ता उत्सर्पिण्यवसार्पण्यः कालतः, क्षेत्रत अनन्ता लोका असंख्येयाः पुद्गलपरिवाः । इति । इदमेव चाभिप्रेत्यास्माभिरुक्तम् वृत्तिः ॥ "ववहारीणं णियमा, संसारो जेसि हुन्ज उक्कोसो। तेसिं आवलिअअसंख-भागसमपोग्गलपरट्टा॥१॥" [व्यावहारिकाणां नियमात्संसारो गाथा-९ 'येषां भवेदुत्कृष्टः । तेषामावलिकासंख्यभागसमपुद्गलपरावर्ताः॥] इत्यस्मन्मतमदुष्टमिति चेत् । नायमप्येकान्तः, अनन्तपुद्गलपरा ॥३६॥ वर्तकालस्थायित्वनाव्यवहारित्वासिद्धेः, । व्यावहारिकाणामप्यावलिकाऽसंख्येयभागपुद्गलपरावर्तान्तरितभूयोभवभ्रमणेनानन्तपुद्गलपरावर्तावस्थानस्यापि संभवात् । तदुक्तं संग्रहणीवृत्तौ-"एते च निगोदे वर्तमाना जीवा द्विधा-सांव्यवहारिका असांव्यहारिकाश्च । | तत्र ये सांव्यवहारिकास्ते निगोदेभ्य उद्धृत्य शेषजीवराशिमध्ये समुत्पद्यन्ते, तेभ्य उद्धृत्य केचिद् भूयोऽपि निगोदमध्ये समाग४च्छन्ति, तत्राप्युत्कर्षत आवलिकाऽसंख्येयभागगतसमयप्रमाणान् पुद्गलपरावर्तान् स्थित्वा भूयोऽपि शेषजीवेषु मध्ये समागच्छन्ति, & एवं भूयो भूयः सांव्यवहारिकजीवा गत्यागतीः कुर्वन्तीति" । यत्पुनरत्र भूयो भूयः परिभ्रमणेऽप्युक्तासंख्येयपुद्गलपरावर्तानतिक्रम | एव, आवलिकाऽसंख्ययभागपुद्गलपरावर्तानामसंख्यातगुणानामप्यसंख्यातत्वमेवेति प्रतीतौ कुतो भूयो भूयः शब्दाभ्यामानन्त्यकल्प|नाया गन्धोऽपि, तेन भूयो भूयः परिभ्रमणेऽप्यसंख्यातत्वं तदवस्थमेव । अत एव तावता कालेन व्यावहारिकाणां सर्वेषामपि सिद्धिभणितेति परेण खमतं समाहितम् , तदपि नैकान्तरमणीयम् । एवं "विकलेन्द्रियैकेन्द्रियेषु गतागतैरन्तान् पुद्गलपरावर्तान् निरुद्धोऽतिदःखितः" इत्यादिना"अन्यदाच कथमपि नीतोऽसावार्यदेशोद्भवमातङ्गेषु, तेभ्योऽप्यभक्ष्यभक्षणादिभिर्नरकपातादिक्रमेण रसगृदयकार्य
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy