________________
धर्मपरीक्षा
॥३३॥
नवभध्यानामन्तस्तत्त्वशून्यानामनाभोगः सार्वदिको भवतु, आमिग्रहिकं तु कथं स्याद् ?, इति भ्रान्तस्याशङ्कामपाकर्तुमाभिग्र
हिकभेदानुपदर्शयति—
थिचिणकुंइ, कयं ण वे ऍड णत्थि णिव्वाणं॥ णत्थि य मोक्खोवाओ, आभिग्गहिअस्स छ विअप्पा | ९ | [ नास्ति १ न नित्यो२ न करोति३ कृतं न वेदयति४ नास्ति निर्वाणं५ । नास्ति च मोक्षोपाय६ आभिग्रहिकस्य षड विकल्पाः ॥ ९ ॥] थिति । १ नास्त्येवात्मा, २ न नित्य आत्मा, ३ न कर्ता, ४ कृतं न वेदयति ५ नास्ति निर्वाणम्, ६ नास्ति मोक्षपाय इत्याभिग्रहिकस्य चार्वाकादिदर्शनप्रवर्तकस्य परपक्षनिराकरणप्रवृत्तद्रव्यानुयोगसारसम्मत्यादिग्रन्थप्रसिद्धाः षड् विकल्पाः ते च सदा नास्तिक्यमयानामभव्यानां व्यक्ता एवेति कस्तेषामाभिग्रहिकसम्वे संशय इति भावः । इत्थं च - " लोइअमिच्छतं पुण, सरुव भेएण हुज्ज चउभेअं । अभिगहिअमणभिगहिअं, अंसइअं तह अणाभोग || १|| तत्थ वि जमणाभोगं, अव्वत्तं सेसगाणि वत्ताणि । चत्तारि वि जं नियमा, सन्नीणं हुंति भव्वाणं ॥ २ ॥ [ लौकिक मिथ्यात्वं पुनः स्वरूपभेदेन भवेच्चतुर्भेदम्। आभिग्रहिकमनाभिग्रहिकं सांशयिकं तथाऽनाभोगं ॥ तत्रापि यदनाभोगमव्यक्तं शेषकाणि व्यक्तानि । चत्वार्यपि यन्नियमात् संज्ञिनां भवन्ति भव्यानाम् ॥] इति नवीन कल्पनां कुर्वन् अभव्यानां व्यक्तं मिथ्यात्वं न भवत्येवेति वदन् पर्यनुयोज्यः । ननु भोः कथमभव्यानां व्यक्तमिथ्यात्वं न भवतिः, नास्त्यात्मेत्यादिमिध्यात्वविकल्पा हि व्यक्ता एव तेषां श्रूयन्ते । तथा - "अभव्याश्रितमिध्यात्वे ऽनाद्यानन्ता स्थितिर्भवेत् । सा भव्याश्रितमिध्यात्वे-नादिसान्ता पुनर्मता ॥ १ ॥ एतद्वृत्तिर्यथा, अभव्यानाश्रित्य मिथ्यात्वे - सामान्येन व्यक्ताव्यक्तमिध्यात्वविषयेऽनाद्यनन्ता स्थितिर्भवति । तथा सैव स्थितिर्भव्यजीवान्पुनराश्रित्यानादिसान्ता मता । यदाह । “मिच्छत्तमभन्त्राणं,
सटिप्पणा ॥ स्वोपज्ञ
वृत्तिः ॥
गाथा - ९ ॥३३॥