SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ -64 दुर्लभबोधित्वभणनाद् । यदागमः-लघृण वि देवत्तं, उनबन्नो देवकिब्धिसे । तत्थवि से न याणाइ, किं मे किच्चा इमं फलं ॥१॥ धर्मपरीक्षा दतत्तो वि से चइत्ता णं, लब्भिही एलमूअगं । गरगं तिरिक्खजोणि वा, बोही जत्थ मुदल्लहा ॥२॥ एतदत्तिर्यथा-लद्धृण वित्ति। 'सटिप्पणा ||२५|| लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेनोपपन्नो देवकिल्बिषनिकाये, तत्राप्यसौ न जानाति विशुद्धावध्यभावात्, किं वृत्तिः ॥ | मम कृत्वेदं फलं किल्बिषिकदेवत्वमिति । अस्य दोषान्तरमाह-तत्तो वित्ति। ततोऽपि देवलोकादसौ च्युत्वा, लप्स्यते एडमू गाथा-७ कताम्-अजभवानुकारिमनुष्यत्वम्, तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते । योधिर्यत्र सुदुर्लभा-सकलसम्पत्तिनिव-टू 5 ॥२॥ न्धना यत्र जिनधर्मप्राप्तिर्दुरापा। इह 'प्रामोत्येडमकताम्' इति वाच्ये असकृद्भवप्राप्तिख्यापनार्थ 'लप्स्यते' इति भविष्यत्कालनिर्देश इति | चेत्, मैवम्, न हि तत्र निदव एवाधिकृतः किन्तु तपःस्तेनादिः "तव नेणे वय नेणे" इत्यादिपूर्वगाथैकवाक्यत्वात् तस्याप्युत्कृष्टफलप्र| दर्शनमेतत्, न तु सर्वत्र सादृश्यनियमः, अध्यवसायवैचित्र्यात् । किं चैवम्-"इय से परस्स अट्ठाए कूराई कम्माई वाले पकुव्वमाणे तेण दुक्खण संमृढे विपरियासमुवेह" [इति स परस्यार्थाय क्रूराणि कर्माणि बालः प्रकुर्वाणः तेन दुःखेन सम्मूढः विपर्यासमुपैति ] इत्याचाराङ्गवचनात्राणि कर्माणि परस्यार्थाय कुर्वतो हिताहितबुद्धयादिविपर्यासवतो हिंसादिदोषस्यापि भवान्तरे प्रायश्चित्तानुपपतिरेव स्यात् । अथ सर्वस्यैव पापस्य प्रमादेन कृतस्य विपर्यासाधायकत्वाद्विपर्यासजलसिच्यमानानां क्लेशपादपानां चानुबन्धफलत्वाद् भवान्तरेऽपि तथाभव्यताविशेषात्कस्यचिद्विपर्यासनिवृत्त्यैवानुबन्धनिवृत्तेहिंसादिप्रायश्चित्तोपपत्तिरिति चेत्, तदिदमुत्सूत्रप्रायश्चित्तेऽपि तुल्यम् । न चैवमुत्सूत्रभाषिणामनन्तसंसारानियमनात्ततो भयानुपपत्तिरिति शङ्कनीयम्, एकान्ताभावेऽपि बाहुल्योक्तफलापेक्षया हिंसादेखिोत्सूत्रादास्तिकस्य भयोपपत्तेः । आस्तिक्यं यसत्प्रवृत्तिभयनिमित्त मितिदिग ॥ ७॥ 49444444 -4-IX -
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy