________________
सटिप्पणा
खोपज्ञ वृत्तिः ।। गाथा-७ ॥२४॥
5
मिथ्यादुष्कृतप्रायश्चित्तेन विशोधनीयमित्युक्तम् । तथाहि-"सरणमुवगओ अ एएसि गरिहामि दुक्कडं । जण्णं अरहंतसु वा सिद्धेसु वा धर्मपरीक्षा आयरिएमु वा उवज्झाएमु वा साहसु वा साहुणीसु वा अन्नेसु वा धम्मट्ठाणेमु माणणिज्जेसु पूअणिज्जेसु तहा माईसु वा पिईसु वा बन्धूसु
वा मित्तेसुवा उवयारिसु वा ओहेण वाजीवेसु मग्गद्विएमु वा अमग्गट्ठिएसु वा मग्गसाहणेसु वा अमग्गसाहणेसु वा जं किंचि वितहमायरि ॥२४॥
४ अशायरिअव्वं अणिच्छिअव्वं पावं पावाणुबंधि सुहुमं वा बायरं वा मणेणं वा वायाए वा कारणं वा कयं वा काराविरं वा अणुमोइअं
| वा रागेण वा दोसेण वा मोहेण वा इत्थं वा जम्मे जम्मन्तरेसु वा गरहियमेयं दुक्कडमेयं उज्झियव्वमेअं वियाणि मए कल्लाणमित्तMगुरुभगवंतवयणाओ एवमेअंति रोइअं सद्धाए अरहंतसिद्धसमक्खं गरहामि अहमिणं दुकडमेअं उझियममेअं इत्थ मिच्छामि
दुकडं ३॥"एतद्वयाख्या-यथा चतुःशरणगमनान्तरं दुष्कृतगर्दोक्ता,तामाह-शरणनुपगतश्च सन्नेतेषामहदादीनांगहें दुष्कृतम्। किंविशिष्टम् ? इत्याह-जण्णं अरहंतेसु वा इत्यादि । अहंदादिविषयमोघेन वा जीवेषु मार्गस्थितेषु-सम्यग्दर्शनादियुक्तेषु, अमार्गस्थितेषु-एतद्विपरीतेषु, मार्गसाधनेषु-पुस्तकादिषु, अमार्गसाधनेषु-खङ्गादिषु, यत्किचिद्वितथमाचरितम्-अविधिपरिभौगादि, अनाचरितव्यं क्रियया, अनेष्टव्यं मनसा, पापम् पापकारणत्वेन, पापानुबन्धि तथाविपाकभावेन, गर्हितमेतद कुत्साऽऽस्पदम्, दुष्कृतमेतद् धर्मबाह्यत्वेन, उज्झितव्यमेतद् हेयतया, विज्ञातं मया कल्याणमित्रगुरुभगवद्वचनाद, एवमेतद् इति रोचितं श्रद्धया-तथाविधक्षयोपशमजया, अर्हत्सिद्धसमक्षं गहें, कथम् ? इत्याह-दुष्कृतमेतद. उज्झितव्यमेतद् । अत्र व्यतिकरे 'मिच्छामिदुक्कडं' वारत्रयं पाठः । अथ हिंसादिकस्य पापस्य पारभविकस्यापि प्रायश्चित्तप्रतिपत्तिः स्यात, न तूलमूत्रभाषणजनितस्य उत्सूत्रभाषिणो निवस्य क्रियाबलाद्देवकिल्बिषिकत्वप्राप्तावपि तत्र निजकृतपापपरिज्ञानाभावेन
-
4
-CAR