SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२२॥ 45-5-155 - 5 सटिप्पणा P॥ खोपज्ञ | वृत्तिः ॥ गाथा-७ ॥२२॥ A-TECIA-A-ARAIGA%% ननु कर्म तावदुत्कर्षतोऽप्यसख्येयकालस्थितिकमेव बद्ध्यते, तत्कथं तीव्राध्यवसायवतामप्युत्सूत्रभाषिणामनन्तसंसारित्वं स्वाद् ? इत्याशङ्कायामाह-- . कम्म बन्धइ पावं, जो खलु अणुवरयतिव्वपरिणामो । असुहाणुबन्धजोगा, अणंतसंसारिआ तस्स ॥७॥ [कर्म बध्नाति पापं यो खल्वनुपरततीव्रपरिणामः। अशुभानुबन्धयोगादनन्तसंसारिता तस्य ॥७॥] कम्मति । कर्म बन्धाति पापं यः खल्वनुपरततीव्रपरिणामः-अविच्छिन्नतथाविधसक्लिष्टाध्यवसायः स्वेच्छानुरोधात्रिय| तास्रवप्रवृत्तो वाऽनियतास्रवप्रवृत्तीवा नियतोत्सूत्रभापी वाऽनियतोत्सूत्रभाषी वाऽप्राप्तानुशयः,तस्याशुभानां ज्ञानावरणीयादिपापप्रकतीनां,अनुबन्धस्य उत्तरोत्तरवृद्धिरूपस्य बध्यमानप्रकृतिषु तज्जननशक्तिरूपस्य वा योगात्सम्बन्धादनन्तसंसारिता भवति । ग्रन्थिमे दात्प्रागप्यनन्तसंसाराजनेऽशुभानुबन्धस्यैव हेतुत्वात्प्राप्तसम्यग्दर्शनानामपि अतिपातेन तत एवानन्तसंसारसंभवात् । तदुक्तमुपदेशपदे ला "गंठीइ(ओ)आरओ वि हु, असई बंधोण अन्नहा होइ। ता एसो वि हु एवं,णेओ असुहाणुबन्धोति॥१॥"(ग्रन्थेरारतोऽपि खलु असकृद् बन्धो नान्यथा भवति। तत एपोऽपि खल्वेवं ज्ञेयोऽशुभानुबन्ध इति ।) ततश्च बन्धमात्रानानन्तसंसारिता, किन्त्वनुबन्धादिति स्थितम् । | अत एवाभोगादनाभोगाद्वोत्सूत्रभाषिणामपीह जन्मनि जन्मान्तरे वाऽऽलोचितप्रतिक्रान्ततत्पातकानामनुबन्धविच्छेदानानन्तसंसारिता, केवलमनन्तभववेद्यनिरुपक्रमकर्मबन्धे तन्निःशेषतां यावत्प्रायश्चित्तप्रतिपत्तिरेव न स्याद् , अध्यवसायविशेषाद् । नियतोपक्रमणीयस्वभावकर्मवन्धे चेह जन्मनि जन्मान्तरे वा प्रायश्चित्तप्रतिपत्तिः स्यात् । अत एव जमालिशिष्यादीनां भगवत्समीपमुपगतानां तद्भव एवोत्सूत्रभाषणप्रायश्चित्तप्रतिपत्तिः । कालीप्रभृतीनां च " तस्स ठाणस्स अणालोइअअपडिकंता कालमासे कालं किच्चा०" [तस्य 5
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy