________________
का तथैव कृत्वा ते रूपे, दर्शयामास सर्वतः ॥१॥ एवमूचे च भो लोकाः, कृत्वा नौ प्रतिमाः शुभाः। प्रकृष्टदेवताबुद्धया, धर्मपरीक्षा ली यूयं पूजयतादरात् ।। २॥ वयमेव मतः सृष्टि-स्थितिसंहारकारिणः । वयं दिव इहायामो, यामश्च स्वेच्छया दिवम् ।। ३ ॥ निर्मिता दामविपणा ॥१६॥
द्वारकाऽस्माभिः, संहृता च यियामुभिः । कर्ता हर्ता च नान्योऽस्ति, स्वर्गदा वयमेव च ॥ ४॥ एवं तस्य गिरा लोकः, सर्वो ग्रामपु- RI॥ स्वोपज्ञ | रादिषु । प्रतिमाः कृष्णहलिनोः, कारं कारमपूजयन् ॥ ५ ॥ प्रतिमार्चनकर्तृणां, महान्तमुदयं ददौ । स सुरस्तेन सर्वत्र, तद्भक्तोऽ-BI
Bावृत्तिः॥ भूजनोऽखिलः" ॥ ६ ॥ इति ॥ ननु बलभद्रस्योत्सूत्रवचनमिदं न स्वारसिकमतो न नियतम्, नियतोत्सूत्रं च निवत्वकारणम्, अत | गाथा-६ एवापरापरोत्सूत्रभाषिणां यथाछन्दत्वमेव, नियतोत्सूत्रभाषिणां च निह्नवत्वमेव । तदुक्तमुत्सूत्रकन्दकुद्दालकृता--"तस्मादनिय- ॥१६॥ | तोत्सूत्रं, यथाछन्दत्वमेषु न । तदवस्थितकोत्सूत्रं, [अनवस्थितकोत्सूत्रं] निह्नवमुत्वपस्थितम् ॥१॥" इति । एतदेव च नियमतोऽन
न्तसंसारकारणम् । अत एव यः कश्चिद् मार्गपतितोऽप्युत्सूत्रं भणित्वाऽभिमानादिवशेन वोक्तवचनं स्थिरीकर्तुं कुयुक्तिमुद्भावयति, न | पुनरुत्सूत्रभयेन त्यजति, स ान्मार्गपतित इवावसातव्यः, नियतोत्सूत्रभाषित्वात्, तस्यापरमार्गाश्रयणाभावेऽपि निवस्येवासदाग्रह
वादित्यम्मन्मतमित्याशङ्कायामाहणियउस्सुत्तणिमित्ता, संसाराणंतया ण सुत्तत्ता। अज्झवसायाणुगओ, भिन्नो च्चिय कारणं तीसे ॥६॥
द्वितीयसमवसरणेऽपीति-ऋतुबद्धकालेऽपि । यथाछन्दस्येति-यथाछन्दसामान्यस्य । मार्गपतितस्येति-मार्गस्थितस्येत्यर्थः । तदिति-उत्सूत्रभाषणम् । तीर्थोच्छेदामिप्रायमूलत्वादिति-तीर्थध्वंसविषयकेच्छामूलकत्वादिति भावः । यथाछन्दादिव्यवच्छेदस्य कर्तुमशक्यत्वादिति-यथाछन्देष्वपि साधुलिङ्गस्य सत्त्वात् पदविशेषतात्पर्यग्रह इति-उन्मार्गसंप्रस्थितरूपपदविशेषस्य तीर्थोच्छेदकाभिप्रायवत्स्वेव तात्पर्य इति ग्रहो ज्ञानं इति भावः । ८ तस्मिश्च सतीति-तादृशतात्पर्यग्रहे च सति । तरिसद्धिरिति-तनियमसिद्धिः ।
ACC436AAAAA
ABf