SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२५५॥ AMSTER तीर्थकृतस्तु सुरसञ्चारितकनककमलोपरि गमनागमनपरिणतस्य जलस्पर्शस्याप्यभावात् तथापि केवलिनो नात्तरणसम्भावनायामचि सटिप्पणा त्तप्रदेशैरेव नद्युत्तारः कल्प्यते, नहि स विविच्य व्यवहाँ परिहत्तुं च जानन् सचित्तप्रदेशनंदीमुत्तरति; केवलित्वहानेः । तस्मात्पुष्प ॥खोपत्र चूलादिदृष्टान्ते नद्यादौ यथास्थितमेव जलं जलवायुसूर्यकिरणादिलक्षणखकायपरकायशस्त्रादिना तथाविधकालादिसामग्रीयोगेन कदा-18 वृत्तिः ॥ चिदचित्ततया परिणमतिः पुनरपि तदेव जलं सचित्तभवनहेतुकालादिसामग्रीयोगेन सचित्ततयाऽपि परिणमति । तत्र दष्टान्तः सम्मू- गाथा-७४ छिममनुष्योत्पत्तिस्थानान्येव, परमेतत्परिणतिस्तथाभूता केवलिगम्येति केवली तथापरिणतमेव जलं निश्चित्य नदीमुत्तरतीति कल्प्यत ॥२५॥ | इति चेत् , सर्वमेतदभिनिवेशविजृम्भितम् । स्वकर्णाश्रवणमात्रेण केवलिनो नद्युत्तारस्य निषेधुमशक्यत्वाद् । अन्ततोऽनन्तानां जलमध्ये| ऽन्तकृत्केवलिनामपि श्रवणेन सर्वत्र जलाचित्तताकल्पनस्याप्रामाणिकत्वात् ॥ किश्च सर्वत्र स्वोत्तरणादिकाले जलमचित्ततया परिणतंत | तदाश्रितपनकत्रसादिजीवाश्चापक्रान्ता इति किं तव कणे केवलिनोक्तम् ? येनेत्थं कल्पयसि । पुष्पलादृष्टान्तेन तथा कल्पयामीति में चेत् , तत्कि दृष्टान्तमात्रेण साध्यं साधयन्नपूर्वनैयायिकत्वमात्मनः प्रकटीकर्तुमुद्यतोऽसि । केवलियोगानामघातकत्वान्यथानुपपत्त्यैव तथा कल्पयामीति चेत्, तर्हि जलाचित्तताकल्पने तव का व्यसनिता ? सचित्तमेव जलं केवलियोगमवेक्ष्याघात्यस्वभावं त्वया किं न कल्प्यते ?, न खलु तब श्रुतपरम्पराङ्कुशरहितस्यादृष्टार्थकल्पने बाधकमस्ति, न चेदेवं तदा सचित्तवायुस्पर्शऽपि तव केवलियोगानामघातकस्नसमर्थनं कथं स्याद् ? इति । अथ वायुरपि सचित्ताचित्ततया प्रवचने द्विप्रकार उक्त इति सचित्तवायुस्पर्शमपि भगवतो नाभ्युपगच्छामः, किं त्वचित्तवायुस्पर्शमेव, अन्यथा तु भगवत्कायस्पर्शेनापि पृथिव्यादीनां भयोत्पत्तिः स्याद् , न चैवं सम्भवति । यदस्माकमभ्युपगमः-"पुढवीपमुहा नीवा, उप्पत्तिप्पमुहभाइणो हुंति ॥ जह केवलिजोगाओ, भयाइलेसंपि ण लहंति ॥१॥" (पृथिवीप्रमुखा +MACHAR
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy