________________
कान त्वनागतमेव, पलिमन्थदोषादिति ॥" 'पडिलेहणाइहाणी' इत्यत्रादिना जीवरक्षाहेतूल्लङ्घनप्रलङ्घनादिव्यापारस्यापि केवलिनो धर्मपरीक्षा | वैयर्थ्य बोध्यम, नियतव्यापारेणैव केवलियोगाजीवरक्षेति ॥ द्वितीये च पक्षेऽङ्गीक्रियमाणेऽशक्यपरिहारोऽप्यवश्यमभ्युपगन्तव्य इति
सटिप्पणा
|| खोपड़ ॥२५३॥ गम्यम् , सर्वत्र जीवरक्षाव्यापारस्य स्खकायस्य जीवानां वा विविक्तीकरणपर्यवसितस्य दुष्करत्वात् ॥ ७० ॥ तथाहि
वृत्तिः ॥ ण ह सक्का काउंजे, इह बायरवाउकायउद्धरणं ॥ केवलिणावि विहारे, जलाइजीवाण य तयंति ॥७१ गाथा-७२
हा ७२ [नैव शक्यं कर्तुमिह बादरवायुकायिकोद्धरणम् ।। केवलिनाऽपि विहारे जलादिजीवानां च तदिति ॥ ७१॥]
| ॥२५३॥ ___व्याख्या-'णहु सक्क'त्ति । 'ण हुनैव शक्यम् , दीर्घत्वं प्राकृतत्वात् , क 'जे'इति पादपूरणार्थों निपातः । इह जीव-18 घने लोके, बादरवायुकायिकानां जीवानां खत एवोपनिपत्य केवलिनः कायमुपस्पृशतामुद्धरणं-विविक्तदेशसंक्रमणम् , केवलिनापि, च पुन:, विहारे जलादिजीवानां तद्-उद्धरणम् , इतिः वाक्यार्थपरिसमाप्तौ । अयं भावः-केवलियोगव्यापारस्य जीवरक्षाहेतुत्वे यत्र स्वाभावप्रयुक्तं तद्वैकल्यं तत्र तत्सार्थक्यमस्तु, यत्र तु जीवनिरन्तरतयैव जीवविविक्तीकरणमशक्यं, तत्रावश्यम्भाविन्यां जीवविराधनायां जिनस्य तद्योगानां वा को दोषः? नहि कारणान्तरवैकल्यप्रयुक्तकार्याभावेऽधिकृतकारणस्थाशक्ततोद्भावनमधीततर्कशास्त्रा.विदधते। इत्थं सति दण्डसत्त्वेऽपि चक्राभावे घटाभावाद्दण्डस्यापि घटाशक्तताया उद्भावनीयत्वप्रसङ्गादिति । अत्र परः शङ्कतेनण जिणजोगाउ तहा, जलाइजीवाणऽघायपरिणामो ॥ अचित्तपएसे णं, जह गमणं पुप्फचलाए ॥७२॥
[ननु जिनयोगातू तथा जलादिजीवानामघातपरिणामः॥ अचित्तप्रदेशे यथा गमनं पुष्पचूलायाः ॥७२॥]
5
HAGRICURRIAGECORRIORANG
-
5
'