SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१४॥ सटिप्पणा ॥ स्वोपज्ञ वृत्तिः ॥ गाथा-५ ॥१४॥ 12-ARIGOROC4% पंचमहब्वयधारित्ति। पञ्चमहाव्रतधारिणः सर्वे श्रमणाः किं नैकत्र भुञ्जते? यदेके सांभोगिका अपरे चासांभोगिकाः क्रियन्ते ६ इति । इत्येवमुपदर्शितप्रकारेणानालोचितगुणदोषो यथाछन्दः,चरणे चरणविषये वितथवादी। अत उर्ध्व तु गतिषु वितथवा| दिनं वक्ष्यामि-खेत्तं गओ यत्ति । स यथाछन्दो गतिष्वेवं प्ररूपणां करोति-'एगो गाहावई तस्स तिण्णि पुत्ता । ते सव्वे वि खिक्कम्मोवजीविणो पियरेण खित्तकम्मे णिओइया। तत्थेगो खित्तकम्मं जहाणत्तं करेइ । एगो अडवि गओ देसं देसेण हिंडइ इत्यर्थः, एगो जिमिउं देवकुलादिसु अच्छति । कालंतरेण तेसि पिया मओ । तेहिं सव्वंपि पितिसंतियं ति काउं समं विभत्तं । तेसिं जं एक्केणं उवजिअं तं सव्वेसिं सामन्नं जायं । एवं अम्हं पिया तित्थयरो तस्संतिओवदेसेणं सब्वे समणा कायकिलेसं कुव्वंति । अम्हे ण करेमो जं तुम्भेहिं कयं तं अम्हं सामन्नं । जहा तुम्भे देवलोगं मुकुलपञ्चायाति वा सिद्धिं वा गच्छह तहा अम्हे वि गच्छिस्सामात्ति।" भएको गाथापतिः। तस्य त्रयः पुत्राः।ते सर्वेऽपि क्षेत्रकर्मोपजीविनः पित्रा क्षेत्रकर्मणि नियोजिताः। तत्रैकः क्षेत्रकर्म यथाऽऽज्ञप्तं करोति । | एकोऽटवीं गतो देशदेशान्तरेषु भ्रमति । एको जिमित्वा देवकुलादिषु तिष्ठति । कालान्तरेण तेषां पिता मृतः । तैः सर्वमपि पितृसत्कमिति कृत्वा समं विभक्तम् । तेषां यदेकेनोपार्जितं तत्सर्वेषां सामान्य जातम् । एवमस्माकं पिता तीर्थकरः,तत्सत्कोपदेशेन सर्वे श्रमणाः कायक्लेशं कुर्वन्ति । वयं न कुर्मः। यद युष्माभिः कृतं तदस्माकं सामान्यम् । यथा यूयं देवलोकं सुकुलप्रत्यायाति सिद्धिं वा गच्छथ,तथा वयमपि गमिष्याम इति ] एष गाथाभावार्थः। अक्षरयोजनिका त्वियम्-एकः पुत्रःक्षेत्रं गतः। एकोऽटवी देशान्तरेषु परिभ्रमतीत्यर्थः। अपर एकस्तत्रैव संतिष्ठते । पितरि च मृते धनं सर्वेषामपि समानम् । एवमत्रापि मातापितृस्थानीयस्तीर्थकरः,क्षेत्र क्षेत्रफलं धनं पुनर्भावतः परमार्थतः सिद्धिस्तां ययमिव युष्मदुपाजनेन वयमपि गमिष्याम इति । तदेवं यथाछन्दस्याप्युत्सूत्रप्ररूपणा -मर548
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy