________________
15
नास्ति दोषः,प्रत्युत भिक्षाशुद्धिरित्यादि ग्राह्यम् । पलिअंकत्ति । पर्यङ्कादिषु मत्कुणादिरहितेषु परिभुज्यमानेषु न कोऽपि दोषः, प्रत्युत धर्मपरीक्षा | भूमावुपविशतो लाघवादयो दोषाः । निसेज्जासेवणत्ति । गृहिनिषद्यायां न दोषः, प्रत्युत धर्मकथाश्रवणेन लाभ इति । गिहि- | सटिप्पणा. ।।१३।। मत्तेत्ति। गृहिमात्रके भोजनं कस्मान्न क्रियते ? न ह्यत्र दोषः, प्रत्युत सुन्दरपात्रोपभोगात्प्रवचनानुपघातलक्षणोऽन्यपात्रभारावहन
॥ खोपज्ञ लक्षणश्च गुण इति । निग्गंथिचेट्टणाइत्ति । निर्ग्रन्थीनामुपाश्रयेऽवस्थानादौ को दोषः? यत्र तत्र स्थितेन शुभं मनः प्रवर्तव्यम्, तच्च
वृत्तिः ॥
गाथा-५ वायत्तमिति । तथा मामकल्पस्य प्रतिषेधस्तेन[स न] क्रियते, यदि दोषो न विद्यते तदा परतोऽपि तत्र स्थेयमिति।।५।। चारेत्ति । चारश्च चरणं गमनमित्यर्थस्तद्विषये ब्रूते-वृष्टयभावे चतुर्मासकमध्येऽपि गच्छतां को दोष इति । तथा वेरजे वत्ति । वैराज्येऽपि ते
॥१३॥ साधवो विहारं कुर्वन्तु, परित्यक्तं हि तैः शरीरम्, सोढव्याः खलु साधुभिरुपसर्गा इति । पढमसमोसरणं ति । प्रथमसमवसरणं ४ वर्षाकालस्तत्र ब्रूते-किमिति प्रथमसमवसरणे शुद्धं वस्त्रादि न ग्राह्यम् ? द्वितीयसमवसरणेऽपि ह्युद्गमादिदोषशुद्धमिति गृह्यते, तत्को
ऽयं विशेषः ? इति । तह णिइएसुत्ति । तथा नित्येषु नित्यवासिषु प्ररूपयति-नित्यवासे न दोषः, प्रत्युत प्रभूतसूत्रार्थग्रहणादि-18
लक्षणो गुण इति । तथा सुन्नत्ति । यद्यपकरणं न केनापि हियते ततः शून्यायां वसतौ को दोपः ? । अकप्पिये अत्ति । अक४ल्पिको गीतार्थस्तद्विषये व्रते-अकल्पिकेनानीतमझातोञ्छं किं न भुज्यते ?,तस्थाज्ञातोञ्छतया विशेषतः परिभोगार्हत्वात् । संभोएत्ति। लसंभोगे ब्रते--सर्वेऽपि पञ्चमहाव्रतधारित्वेन साधवः सांभोगिका इति । ॥६॥अकप्पिए अत्ति विशिष्य विवृणोति । किं वत्ति ।
किंवत्-केन प्रकारेणाकल्पिकेनागीतार्थन गृहीतं प्रासुकमज्ञातोञ्छमपि अभोज्यमपरिभोक्तव्यं भवति। को वा कल्पिकेन अत्र गाथायां सप्तमी तृतीयार्थे, गृहीते गुणो भवति ? नैव कश्चिद् उभयत्रापि शुद्ध्यविशेषात् ॥ ७॥ संभोएत्ति व्याचष्टे
%