SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्ष ॥२४५॥ मावान्नास्ति बन्धः' इत्वकर्तत्वाभावात् ;नाह का जीवघातस्तन्निमित्तका निमित्तत्वमात्रेण च कतृत्वात न्मीलति-यदुतात्र कर्मबन्धं प्रति विचित्रता । तथाहि-शैलेश्यवस्थायां कायसंस्पर्शन मशकादीनां प्राणत्यागेऽपि पञ्चविधोपादानकार*णाभावान्नास्ति बन्धः' इत्यत्र कर्तुः सम्यग्विचारे मशकादीनां प्राणत्यागस्य कर्ता किमयोगिकेवली, उताऽन्यः कश्चिद् । नाद्यः, अयोगि- सटिप्पणा कात्वकर्तृत्वयोर्विरोधेनायोगिकेवलिनः कर्तृत्वाभावात् ; नहि कायादिव्यापारमन्तरेण कर्त्ता भवितुमर्हति, 'क्रियाहेतुः स्वतन्त्रः कर्ता' इति ॥ खोपड़ | वचनात् । यदि चायोगिकेवलिनः शरीरस्य सम्पर्कादपि जायमानो जीवघातस्तन्निमित्तकत्वेन तत्कर्तृको भण्यते, तर्हि अपसिद्धान्तः वृचिः ॥ कपका मण्यत, ताह अपातवान्तादगाथा-६६ स्यात् । पुरुषप्रयत्नमन्तरेणापि प्राणत्यागलक्षणस्य कार्यस्य जायमानत्वेन पञ्चसमवायवादित्वहानेः । निमित्तत्वमात्रेण च कर्तृत्वव्यप ॥२४५॥ देशोऽपि न भवति, साध्वादिनिमित्तकोपसर्गस्य दानादेश्च साध्वादिकर्तृकत्वेन व्यपदेशप्रसक्तेः। द्वितीयविकल्पेऽन्यः कश्चित् कर्ताइत्यत्रानन्यगत्याऽनाभोगवतः कूपपातवदनिष्टोऽपि मशकादीनां निजप्राणत्यागोऽनाभोगवशेन म्रियमाणमशकादिकर्तृक एव, 'यदि मशकादीनां निजकायादिव्यापारो नाभविष्यत् तर्हि शरीरसम्पर्काभावेन निजप्राणत्यागोऽपि नाभविष्यद्-इति व्याप्तिबलेन मशकादियोगजन्यत्वात् । तथा चायोगिकेवलिनि मशकादिकर्तृका जीवविराधना बन्धाभाववती सम्भवत्यपि सयोगिकेवलिनि तु सा कथं स्यात् ? तत्र हिंसा भवन्ती तद्योगान्वयव्यतिरेकानुविधायित्वेन तत्कर्तृकापि स्यात्, न च केवलिनो जीवविराधनाकर्तृत्वमिष्यत इति कर्तृकार्यभावसम्बन्धेन जीवविराधनाविचारे कथं केवलिनो निर्देशो युज्यते ? इति ॥ ६६ ॥ तत्र आहकारगसंबंधेणं, तस्स णिमित्तस्सिमा उ मजाया ॥ कत्ता पुणो पमत्तो, णियमा पाणाइवायस्स ॥ ६७ ॥ • [कारकसम्बन्धेन, तस्य निमित्तस्येयं तु मर्यादा ।। कर्ता पुनः प्रमत्तो, नियमात्प्राणातिपातस्य ॥ ६७॥] व्याख्या-'कारगसंबंधेणे'ति । कारकस्याधिकरणादिरूपस्यायोगिकेवल्यादेः पश्चानुपूर्व्या प्रमत्तसंयतान्तस्य सम्बन्धेन,
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy