SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ द्र सटिप्पणा ॥ खोपज्ञ वृत्तिः ॥ गाथा-६१ &ा दुक्खावणयाए' इत्यादौ वशब्दस्य प्राकृतप्रभवत्वाद् दुःखापनायां-मरणलक्षणदुःखप्रापणायाम् , अथवेष्टवियोगादिदुःखहेतुप्रापणायां धर्मपरीक्षा वर्त्तते, इति योगः, तथा शोकापनायां दैन्यनापणायाम् , 'जूरावणयाए'त्ति शोकातिरेकाच्छरीरजीर्णताप्रापणायाम् , 'तिप्पावण॥२३३॥ माए'त्ति पापनायां 'तिपृ-टेप क्षरणार्थाविति वचनात्' शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणायाम् । 'पिट्टावणयाए'त्ति पिट्टनप्रा- &ापणायाम् , ततश्च परितापनायां शरीरसन्तापे वर्तते, क्वचित्पठ्यते 'दुक्खावणयाए'इत्यादि, तच्च व्यक्तमेव । यच्च तत्र 'किला मणयाए उद्दवणयाए' इत्यधिकमभिधीयते. तत्र 'किलामणयाए'त्ति ग्लानिनयने, 'उद्दवणयाए'त्ति उत्रासन इति । अत्र ह्येजनादिक्रियाणामारम्भादिद्वारैवान्तक्रियाविरोधित्वं प्रतीयते । आरम्भादीनां चैजनादिक्रियानियतत्वम् , नियमश्चायं यथासम्भवं द्रष्टव्यः, तेन नाप्रमत्तानामारम्भवत्संरम्भसमारम्भयोरप्यापत्तिरिति वृद्धाः । युक्तं चैतत्-"जाव णं एस जीवे सया समिअं एअइ वेयइ जाव तं तं भावं परिणमइ ताव पं अट्ठविहबंधए वा सत्तविहबंधए वा छविहबंधए वा एगविहबंधए वा, नो णं अबंधए ।" [यावदेष जीवः | सदा समितमेजते, व्येजते यावत् तं तं भावं परिणमते तावदष्टविधवन्धको वा सप्तविधबन्धको वा षड्विधबन्धको वा एकविधबन्धको हवा, नो अबन्धकः ॥] इत्यत्रैजनादिक्रियाणामष्टविधाद्यन्यतरबन्धव्याप्यत्ववत्प्रकृतेऽप्यारम्भाद्यन्यतरव्याप्यत्वस्यैव व्युत्पत्तिमर्यादया लाभात् । परः पुनरेनमेवार्थ "सुमुनीनां शोभना मुनयः सुमुनयः सुसाधवस्तेषामप्रमत्तगुणस्थानकादारभ्य त्रयोदशगुणस्थानं यावदारम्भे वर्तमानानामप्यारम्भिकी क्रिया न भवति" इत्यादि स्वयमेव ग्रन्थान्तरे लिखितमस्मरन्निवान्यथैवात्र व्याख्याप्रकारमारचयति । तथाहि-अन्तक्रियाप्रतिबन्धकास्तावद्योगा एव. यावद् योगास्तावदन्तक्रिया न भवति, योगनिरोधे च भवतीति तेषां तत्प्रतिबन्धकत्वाद्, I 'यदभावो यत्र कारणं तदेव तत्र प्रतिबन्धकमिति' जगत्स्थितेः। न चैवं क्वाप्यागमे जीवघातनिरोधे तजन्यकर्मबन्धनिरोधे वाऽन्तक्रिया GANGANAGAURANGACANCINGH
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy