________________
धर्मपरीक्षा ॥२३२॥
सटिप्पणा टू।स्वोपक्ष
वृतिः ॥ गाथा-६१ ॥२३२॥
GRAHALISAHARSHASHA
वणयाए जूरावणयाए तिप्पावणयाए पिट्टावणयाए किलामणया उद्दावणयाए परियावणयाए वट्टइ, से तेणद्वेण मंडियपुत्ता एवं वुच्चइ, जावं |च से जीवे सया समियं एजति जाव परिणमति, तावं च णं तस्स जीवस्स अंते अंतकिरिया ण हवइत्ति ।" एतवृत्तिर्यथा-'क्रि
माधिकारादिदमाह-जीवेणं इत्यादि । इह जीवग्रहणेऽपि सयोग एवासौ ग्राह्यः, अयोगम्यैजनादेरसम्भवात् ; मदा-नित्यं, समियं ति-सप्रमाण, एयइत्ति एजते कम्पते, 'एज कम्पने इति वचनात् । वेयात्ति व्येजते विविधं कम्पते. 'चलई ति स्थानान्तरं गच्छति, | 'फंदइति स्पन्दते किश्चिचलति, 'स्पदि किञ्चिच्चलने' इति वचनात , अन्यमवकाशं गत्वा पुनस्तत्रयागच्छतीत्यन्ये, 'घ'त्ति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति; 'खुम्भइ'त्ति क्षुभ्यति-पृथिवीं प्रविशति, क्षोभयति वा पृथिवीम् , बिभेति वा; 'उदीग्इ'त्ति प्राबल्येन प्रेरयति, पदार्थान्तरं वा प्रतिपादयति । शेषक्रियासङ्ग्रहार्थमाह-'तं तं भायं परिणमति'त्ति उत्क्षेपणाव(प)क्षेपणाकुश्चनप्रसा| रणादिकं परिणाम यातीत्यर्थः । एषां वैजनादिभावानां क्रमभावित्वन सामान्यतः सदेति मन्तव्यम् , नतु प्रत्येकापेक्षया, क्रमभाविनां युगपदभावादिति । 'तस्स जीवस्स अंते'त्ति मरणान्ते 'अंतकिरिय'त्ति सकलकर्मक्षयरूपा । 'आरम्भईत्ति आरभते पृथिव्यादीनुपद्रवयति, 'सारंभइत्ति संरभते-तेषु विनाशसंकल्पं करोति, 'समारंभइ'त्ति समारभते-तानेव परितापयति, आह च| "संकप्पो संरंभो, परितावकरो ह(भ)वे समारंभो ॥ आरंभो उद्दवओ, सवणयाणं विसुद्धाणं ॥१॥ इदं च क्रियाक्रियावतोः कथञ्चिदभेद | इत्यभिधानाय तयोः समानाधिकरणतः सूत्रमुक्तम् । अथ तयोः कथञ्चिद्भेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आह'आरंभे'इत्यादि । आरम्भेऽधिकरणभृते वर्तते जीवः, एवं संरंभे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह-आरभमाण. संरभमाणः समारभमाणो जीवः-इत्यनेन प्रथमो वाक्यार्थोऽनुदितः, 'आरम्भे वर्तमानः' इत्यादिना तु द्वितीयः,
CANCAUSANGALOCAR