SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ +CRUCHA वक्तुं शक्यम् , योऽयं वस्त्रच्छेदनसमुत्थः शब्दः स निदोषः, शब्दत्वाद्, भवत्परिकल्पित(निर्दोष)शब्दवदित्यादि ॥" तत्तस्मात्कारणात् , धर्मपरीक्षा 8 | तत्र वस्त्रच्छेदाधिकारे, सम्मतिवचनं प्रज्ञप्तेः “जीवे णं एस जीवे" इत्यादि, नान्यार्थ किं त्वेजनादिक्रियाणामारम्भाविनाभावित्व इसटिप्पणा ॥२३॥ स्वोपज्ञ 18 प्रतिपादकमेव, अन्यथैतदर्थसमर्थनार्थमेतत्सूत्रमुपन्यस्तवन्तं तं पूर्वपक्षिणमन्यार्थप्रदर्शनेनैतदभिप्रायानभिज्ञमवक्ष्यत् कल्पभाष्यकृ वृधिः ॥ |दिति । अस्मादेव भगवतीसूत्रादबाधितयथाश्रुतार्थाद्यावदेजनादिक्रिया तावदारम्भादिसम्भव इति केवलिनो द्रव्यहिंसायां न सन्देह गाथा-६१ २] इति भावः ॥ ६० ॥ एतदेव स्पष्टयति | ॥२३॥ | किरिआओ अंतकिरिया-विरोहिणीओ जिणेण भणिआओ ॥ आरंभाइजुआओ मंडियपुत्तेण पुढेणं ॥६१॥16 [क्रिया अन्तक्रियाविरोधिन्यो जिनेन भणिताः ।। आरम्भादियुता मण्डितपुत्रेण पृष्टेन ॥ ६१॥] व्याख्या-'किरिआओ'त्ति । मण्डितपुत्रेण पृष्टेन जिनेन श्रीवर्द्धमानस्वामिना, क्रिया एजनाद्याः, आम्भादियुता:| आरम्भादिनियताः, अन्तक्रियाविरोधिन्यो भणिताः । तथा च भगवतीसूत्रम्-'जीवे णं भंते ! सया समियं एअइ वेयइ ५ चलइ फंदइ घट्टइ खुम्भइ उदीरइ तं तं भावं परिणमइ ?, हंता मण्डियपुत्ता! जीवेणं सया समियं एअइ, जाव तं तं भावं परिणमइ ॥ जावं | च णं भंते ! से जीवे सया समियं जाव तं तं भावं परिणमइ, तावं च णं तस्स जीवस्स अंते अंतकिरया भवइ ?, णो इणढे समढे । से केणद्वेण भंते ! एवं वुच्चइ-जावं च णं से जीवे सया समिअंजाव अंतकिरिया णो भवइ ?, मंडियपुत्ता ! जावं च णं से जीवे सया सनिअंजाव परिणमइ, तावं च णं से जीवे आरंभइ सारंभइ समारंभइ, आरंभे वट्टइ सारंमे वडइ समारंभे वट्टइ, आरंभमाणे सारंभमाणे समरंभमाणे, आरंभे वट्टमाणे सारंभे वट्टमाणे समारंभे वट्टमाणे, बहूणं पाणाणं भूआणं जीवाणं सत्ताणं दुक्खावणयाए सोआ RUKUR-USEX
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy