________________
धर्मपरीक्षा ॥२१॥
RORECASKAR
वापि जिनवरेन्द्रः । एषा तेषामाज्ञा कार्य सत्येन भवितव्यम् । तथा च 'यदेव निश्चयाङ्गव्यवहारेण नद्युत्तारादेरनुज्ञातत्वं तदेव द्रव्यहिं
1४सटिपणा साया अघि' इत्यवशिष्टकल्पनाजालमनुन्थानोपहतम् । इदं तु ध्येयम्-अनुज्ञाविषयतावच्छेदकं न हिंसात्वं नधुत्तारत्वादिकं वा, किन्तु
॥ खोपक्ष सामान्यविशेषविधिविधेयतावच्छेदकविधिशुद्धव्यापारत्वं यतनाविशिष्टनद्युत्तारत्वादिकं वा फलतस्तु विधिशुद्धहिंसाया अप्यनुज्ञाविषयत्वं
वृत्तिः ॥ च्यवहाराबाधितमेव अत एव विधिना क्रियमाणाया जिनपूजादिविषयहिंसाया अनुबन्धभावतो मोक्षप्राप्तिपर्यवसानत्वमुपदेशपदपञ्च
गाथा-५५ का वस्तुकादावुक्तम् । यत्तु 'अरिहंता भगवंतो' इत्यादि सम्मतिप्रदर्शनेन भगवतो विराधनाविषयकवाक्प्रयोगासम्भव उपपादितस्तदत्य-15॥२१॥
न्तमसमञ्जसम् , सम्मतिवचनस्य कायव्यापारेणैव प्रवर्तकत्वनिवर्तकत्वाभावाभिधानतात्पर्याद्वाप्रयोगस्याप्यप्रवर्तकनिवर्तकत्वविधिनिषेधव्यापारवैयाद् । यदपि "सविशेषणे०" इत्यादिन्यायेन यतनाऽयतनाविषयत्वमेव सर्वत्र जिनोपदेशस्योपदर्शितं तदपि विशेष्य| भागस्याकिश्चित्करत्वप्रदर्शनार्थ महावाक्यार्थपर्यवसानार्थमैदम्पर्यार्थपर्यवसानार्थवा?, नाद्यः, नात्तारजन्यस्य भिक्षाचर्याविहारादिफलस्य | यतनामात्रादसिद्धर्विशेष्यभागस्याकिश्चित्करत्वासम्भवाद् । न द्वितीयः, महावाक्यार्थस्य सर्वैरेव पदाथैः पर्यवसानाद् । नापि तृतीयः,15 'आज्ञा धर्मे सार' इति सार्वत्रिकैदम्पर्यार्थस्य प्रकृतवाक्याथै योजनायामपि विशेष्यस्य त्यागायोगात् । किश्चैवं 'जयं चरे' [यतं चरेत् ।] इत्यादौ यतनांश एवोपदेशो न तु चरणाद्यश इत्येकत्र वाक्ये कथं पदपदार्थयोजना ?, यदपि ज्ञानाद्यर्थमपवादप्रतिषेवणेऽप्यनादिसिद्धकल्प्यत्वादिलक्षणवस्तुस्वरूपावबोधक एव जिनोपदेशः, प्रवृत्तिस्त्वौचित्यज्ञानेन स्वत एवेत्युक्तं, तदप्यगाधभ्रमसमुद्रमजनविजृम्भितम् , | जिनोपदेशात् कल्प्यत्वादिबोधे स्वत एव प्रवृत्तिवचनस्याविचारितरमणीयत्वात् , कल्प्यताबोधकस्योपदेशस्यैव प्रवृत्तिजनकेच्छाजनकज्ञा| नविषयेष्टसाधनतादिबोधकत्वेन प्रवर्तकत्वाद् , एतदेव हि सर्वत्र विधेः प्रवर्तकत्वमभ्युपयन्ति शास्त्रविदः। विधेः प्रवर्तकत्वादेव च
ALSCRECR-C
प्रवर्तकत्वाद् , एतदेवासाविचारितरमणीयवान खत एवेत्युक्त,