________________
4
साम्यात् । यथाछन्दस्तु क्वचिदंशेऽनाभोगादेवोत्सूत्रभाषी स्थात्, तस्यानाभोगोऽपि प्रायः सम्यगागमखरूपापरिणतेः, न चैतस्य तदुत्सूत्रभाषणमनन्तसंसारहेतुः,तीर्थीच्छेदाभिप्रायहेतुकस्यैव तस्यानन्तसंसारहेतुत्वादिति । तदसंबद्धम् एतादृशनियमाभावाद् । न धुन्मा
पतिताः सर्वेऽपि तीर्थोच्छेदपरिणामवन्त एव,सरलपरिणामानामपि केषाञ्चिद्दर्शनाद् । न च यथाछन्दादयोऽनाभोगादेवोत्सूत्रभाषिणः, जाननामपि तेषां बहूनां सुविहितसाधुसमाचारप्रद्वेषदर्शनात् । यस्त्वाह-यथाछन्दत्वभवनहेतूनां पार्श्वस्थत्वभवनहेतूनामिव नानात्वेजागमे भणितत्वाद् यथाछन्दमात्रस्योत्सूत्रभाषिखनियमोऽप्रामाणिक इति । तदरमणीयम् , आगम एव यथाछन्दस्योत्सूत्रप्ररूपणाया नियतव्यवस्थाप्रदर्शनात् । तदुक्तं व्यवहारभाष्ये-अहछंदस्स परूवण,उस्मुत्ता दुविह होइ णायव्वा । चरणेसु गईसुं जा,तत्थ चरणे इमा
होइ ॥१॥ पडिलेहणि-मुहपोत्तिय. रयहरण-निसिज्ज,पाय-मत्तए पट्टे । पडलाइं चोल, उण्णा-दसिआ,पडिलेहणापोत्तं ॥२॥ दंतच्छि४ नमलितं, हरियद्विय पमज्जणा य णितस्स । अणुवाइ अणणुवाई-परूव चरणे गंतीसुपि।।३॥ अणुवाइत्ति नजइ, जुत्तीपडियं खु भासए
| एसो । जं पुण मुत्तावेयं तं होइ अणणुवाइत्ति॥४॥सागारिआइपलियंक-णिसिज्जासेवणाय गिहिपच्छमत्ते । णिग्गंथिचिट्ठणाइ,पडिसेहो । PIमासकप्पस्स ॥५॥ चारे वेरज्जे वा, पढमसमोसरण तह णितिएसु । सुण्णे अकप्पिए अ,अणाउंछे य संभोगे ॥६॥ किंवा अकप्पिएणं,
गहियं फासुपि होइ उ अभोज । अनाउंछ को वा, होइ गुणो कप्पिए गहिए ॥७॥ पंचमहब्वयधारी, समणा सम्वेवि किंण
सटिप्पणा ॥ खोपज्ञ वृत्तिः ।। गाथा-५ ॥१०॥
सुविहितसाधुसमाचारप्रद्वेषदर्शनादिति-यथाछन्दादिषु सुबिहिसाधुसत्कसम्यगाचारविषयकाप्रीत्यवलोकनादितिभावः । यथाछन्दमात्रस्येति-यथाछन्दसामान्यस्य । उत्सूत्रभाषित्वनियम इति-उत्सूत्रभाषित्वम्याप्यम् । यथाछन्दस्येति-यथाछन्दत्वस्येतिभावप्रधाननिर्देशात् । उत्सूत्रप्ररूपणायानियतव्यवस्थादर्शनादिति-उत्सूत्रभाषित्वम्यापकत्वम्यवस्थादर्शनात् ।
AAKAAS