________________
SACEBCAME
धर्मपरीक्षा
॥२०६॥
|ण य जीवघणंति तो हिंसो॥१.७६३॥ अहणतोवि हु हिंसो,दुहृत्तणओ मओ अहिमरोड्छ । बाहिंतो ण वि हिंसो, सुद्धत्तणओ जहा विजो ॥१७६४॥" नहि घातक इत्येताबता हिंस्रः, नचाघ्नन्नपि निश्चयनयमतेनाहिंस्रः, नापि विरलजीवम् इत्येतावन्मात्रेणाहिंस्रः,
सटिप्पणा न चापि जीवघनम् इत्येतावता च हिंस्र इति॥ किं तर्हि ? अभिमरो गजादिधातकः स इव दुष्टाध्यवसायोऽनन्नपि हिंस्रो
॥खापत्र मतः । बाधमानोऽपि च शुद्धपरिणामो न हिंस्रः, यथा वैद्य इति ॥घ्नन्नप्यहिंस्रोऽघ्नन्नपि च हिंस्र उक्तः। स इह कथंभूतो ग्राह्यः ?
चिः ॥ इत्याह-"पंचसमिओ तिगुत्तो, नाणी अविहिंसओ ण विवरीओ। होउ व संपत्ती से. मा वा जीवोवरोहेणं ॥१७६५॥" पञ्चभिः|गाथा-५४ समितिभिः समितः तिसृभिश्च गुप्तिभिर्गुप्तो ज्ञानी जीवस्वरूपतद्रक्षाक्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतस्तत्प्रयतश्च
॥२०६॥ कथमपि हिंसन्नप्यविहिंसको मतः । एतद्विपरीतलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम् , अशुभपरिणामत्वाद् , भाव(बाह्य) जीवहिंसायास्तु, जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन, सम्पत्तिर्भवतु मा भूद्वा, से तस्य साध्यादेः हिंसकत्वे तस्या अनैकान्तिकत्वादिति ।। कुतस्तस्या अनैकान्तिकत्वम् ? इत्याह-"असुहो जो परिणामो, सा हिंसा सो उ बाहिरणिमित्तं । कोवि अवेक्खेज ण वा, जम्हा गतियं बझं ॥१७६६॥" यस्मादिह निश्चयनयतो योऽशुभपरिणामः स एव हिंसेत्याख्यायते । स च बाह्य सवातिपातक्रियालक्षणं निमित्तं कोऽप्यपेक्षते,कोऽपि पुनस्तनिरपेक्षोपि भवेत् ,यथा तन्दुलमत्स्यादीनाम् ,य(तस्मादनकान्तिकमेवं बाह्यनिमित्तम् , तत्सद्भावेऽप्यहिंसकत्वात् , तदभावेऽपि च हिंसकत्वादिति ॥ नन्वेवं तर्हि बाह्यो जीवघातः किं सर्वथैव हिंसा न भवति?; उच्यते, कश्चिद्भवति, कश्चित् न, कथम् ? इत्याह-"असुहपरिणामहेऊ, जीवाबाहोत्ति तो मयं हिंसा । जस्स उ ण सो णिमित्तं, संतोवि ण तस्स सा हिंसा" ॥१७६७॥ ततस्तस्माद् यो जीवाबाधोऽशुभपरिणामस्य हेतुरथवाशुभपरिणामो हेतुः कारणं यस्यासाव
R
SACARSAMACa
IOR