________________
धर्मपरीक्षा ॥२०॥
-WASHT
काचनापूर्वेयं तर्कागमचातुरी । वर्जनाभिप्रायेण जीवघातपरिणामजन्यत्वलक्षणं स्वरूपमेव विराधनायास्त्याज्यतेऽतो नेयमसती प्रतिबन्धिकेति चेत्, किमेतद्विराधनापदप्रवृत्तिनिमित्तमुत विशेषणं विराधनापदार्थस्य । आये पदप्रवृत्तिनिमित्तं नास्ति, पदार्यश्च प्रति- | सटिप्पबा पाद्यते इत्ययमुन्मत्तप्रलापः । अन्त्ये च विशिष्टप्रतिबन्धकत्वपर्यवसाने उक्तदोषतादवस्थ्यमिति मुग्धशिष्यप्रतारणमात्रमेतत् । न च 'यद्ध
॥स्वोपज्ञ | मविशिष्टं यदस्तु निजस्वरूपं जहाति स धर्मस्तत्रोपाधिः' इति नियमाद् वर्जनाभिप्रायविशिष्टा हि जीवविराधना जीवघातपरिणामज
कगाथा-५३ न्यत्वं संयमनाशहेतुं परित्यजतीति भावार्थपर्यालोचनादनुपहितविराधनात्वेन प्रतिबन्धकत्वं लभ्यत इत्युपहितायास्तस्याः प्रतिबन्धका
| ॥२०॥ भावत्वं स्वरूपेणैवाक्षतमित्यपि युक्तम्, प्रकृतविराधनाव्यक्ती जीवघातपरिणामजन्यत्वस्यासत्त्वेन त्याजयितुमशक्यत्वाद्, अत एव तत्प्रकारकप्रमितिप्रतिवन्धरूपस्यापि तद्धानखानुपपत्तेः। अथ वर्जनाभिप्रायाभावविशिष्टविराधनात्वेन प्रतिबन्धकत्वे न कोऽपि दोषः, प्रत्युत वर्जनाभिप्रायस्य पृथकारणत्वाकल्पनाल्लाघवमेवेति चेत्, न । वर्जनाभिप्रायमात्रस्याज्ञाबाह्यानुष्ठानेऽपि सत्त्वामोत्तेजकत्वमित्याज्ञाशुद्धभावस्येहोचेजकत्वं वाच्यम् , स च विशिष्टनिर्जरामात्रे खतन्त्रकारणमिति न तत्रास्येहोत्तेजकत्वं युज्यते; अन्यथा दण्डाभाववि| शिष्टचक्रत्वादिनापि घटादौ प्रतिबन्धकता कल्पनीया स्यादिति न किञ्चिदेतत् । तस्मादाज्ञाशुद्धभाव एव सर्वत्र संयमरक्षाहेतुने त्वना| मोगमात्रमिति । नयुत्तारेऽपि यतीनां तत एवादुष्टत्वम्, न तु जलजीवानाभोगादिति स्थितम् ।। ५३ ॥ ___ • अथ तत्र जलजीवानामोगे व्यक्तं दूषणमाहजलजीवाणाभोगा, गइउत्तारंमि जइ ण तुह दोसो॥ पाणेवि तस्स ता सो, मूलच्छेजो ण हुजाहि ॥५४॥
[जलजीवानांभोगाद् नद्युत्तारे यदि न तव दोषः । पानेऽपि तस्य तर्हि स मूलच्छेद्यो न भवेद् ॥ ५४॥]
FORUBBAADAARI
HUR