SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२०॥ सटिप्पणा खोप चिः ॥ ४ गाथा-५३ ॥२.२॥ RECEMCHOOTORARMA प्रमत्ताश्च आरम्भिप्रमत्ताः तेषाम् ,इतः पदार्थात्, चैत्यगृहलोचकरणादि,चैत्यगृहमहतो भगवतो बिम्बाश्रयः, लोचकरणं च केशोत्पाटनरूपम् , आदिशब्दात् तत्तदपवादपदाश्रयणेन तथा तथा प्रवचनदुष्टनिग्रहादिपरपीडाग्रहस्तेषां करणं, तत्करणमेव प्राग्निषिद्धहिंसादिकरणमेव प्राप्तम् । कुतः? इत्याशङ्कयाह-अनुषन्धतोऽनुगमात् , तथा तत्प्रकारायाः परपीडाया इत्येष चालनारूपो वाक्यार्थ इत्यर्थः॥ "अविहिकरणमि आणा-विराहणा दुट्टमेव एएसि । तो विहिणा जइअव्वं, ति महावक्कत्थरूवं तु" |८६७|| व्याख्या-अविधिकरणेऽनीतिविधाने चैत्यगृहलोचादेरर्थस्य,आज्ञाविराधनाद् भगवद्वचनविलोपनाद्, दुष्टमेव,एतेषां चैत्यगृहादीनां करणम् , तत्र चेयमाज्ञा"जिनभवनकारणविधिः, शुद्धा भूमिर्दलं च काष्ठादि। भृतकानतिसन्धान, स्वाशयवृद्धिः समासेन ॥१॥" लोचकर्मविधिस्तु-"धुवलोओ अजिणाणं, वासावासेसु होइ थेराण ॥तरुणाणं चउमासे, वुड्डाणं होइ छम्मासे ॥१॥” इत्यादि । [ध्रुवलोचश्च जिनानां वर्षावासेषु भवति स्थविराणाम् । तरुणानां चतुर्मास्यां वृद्धानां भवति षण्मास्याम्॥] तत्तस्माद् , विधिना जिनोपदेशेन यतितव्यम्-इत्येवं महावाक्यार्थस्य प्राक्चालितप्रत्यवस्थानरूपस्य, रूपं तु स्वभावः पुनः॥८६७|| महावाक्यार्थमेव गाथापूर्वार्धेनोपसंहरनैदम्पर्यमाह ॥ "एवं एसा अणुबंध-भावओ तत्तओ कया होइ॥अइदंपज्जं एवं, आणा धम्मम्मि सारोत्ति"॥८६८॥ एवं विधिना यत्ने क्रियमाणे, एषा हिंसा, अनुबन्ध भावतउत्तरोत्तरानुबन्धभाषान्मोक्षप्राप्तिपर्यवसानानुगमात्,तत्वतःपरमार्थतः कृता भवति,मोक्षसम्पाद्यजिनाज्ञाया उपरमाभावादिति ऐदम्पर्यमेतदत्र यदुताज्ञा धर्म सारः। इतिः परिसमाप्ताविति।" प्रतिबन्धकाभावत्वेनोक्तहिंसाया निर्जराहेतुत्वे चाभ्युपगम्यमाने केवलायास्तस्याः प्रतिबन्धकत्वाभावाजीवघातपरिणामविशिष्टत्वेन प्रतिबन्धकत्वे विशेषणाभावप्रयुक्तस्य विशिष्टाभावस्य शुद्धविशेप्यस्वरूपत्वे विशेष्याभावप्रयुक्तस्य तस्य शुद्धविशेषणरूपस्यापि सम्भवाजीवघातपरिणामोऽपि देवानांप्रियस्य निर्जराहेतुः प्रसज्येतेत्यहो! RECEIAG
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy