SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥२०१॥ सटिप्पणा खोपक्ष वृधिः ॥ गाथा-५३ ॥२०१॥ SHESHALA53434 प्रयोजकाविति न निर्जरोत्कर्षार्थ तादृशाहिंस्रोत्कर्षाश्रयणापत्तिः, यच्च 'जा जयमाणस्से'त्यादिवचनपुरस्कारेण वर्जनाभिप्रायेणानाभोगजन्याशक्यपरिहारहिंसायाः प्रतिबन्धकाभावत्वेन कारणत्वाभिधानं तत्तु तवृत्त्यर्थानाभोगविजृम्भितम् , तत्रापवादप्रत्ययाया एव हिंसाया व्याख्यानात् । तथाहि यतमानस्य सूत्रोक्तविधिसमग्रस्य-सूत्रोक्तविधिपरिपालनपूर्णस्य, अध्यात्मविशोधियुक्तस्यरागद्वेषाभ्यां रहितस्येति भावः, या भवेद्विराधनाऽपवादपदप्रत्यया, सा भवति निर्जराफला । इदमुक्तं भवति-कृतयोगिनो गीतार्थस्य कार णवशेन यतनयाऽपवादपदमासेवमानस्य या विराधना सा सिद्धिफला भवतीति पिण्डनियुक्तिवृत्तौ। न चेयमनाभोगजन्या वर्जनाभि| प्रायवती वा, किन्तु ज्ञानपूर्वकत्वेन सूत्रनयमतेन विलक्षणैव सती व्यवहारनयमतेन च विलक्षणा कारणसहकृता सती बन्धहेतुरपि निर्जराहेतुर्घटकारणमिव दण्डो घटभङ्गाभिप्रायेण गृहीतो घटभङ्गे, अत एवेयमनुबन्धतो हिंसारूपा सत्यैदम्पर्यार्थापेक्षया 'न हिंस्यात् सर्वाणि भूतानि' इति निषेधार्थलेशमपि न स्पृशति, अविधिहिंसाया एवात्र निषेधाद् । विधिपूर्वकस्वरूपहिंसायास्तु सदनुष्ठानान्तर्भूतत्वेन परमार्थतो मोक्षफलत्वात् । तदुक्तमुपदेशपदसूत्रवृत्त्योः-"अथ साक्षादेव कतिचित्सूत्राण्याश्रित्य पदार्थादीनि व्याख्याङ्गानि दर्शयबाह-"हिंसिज ण भूयाई, इत्थ पयत्थो पसिद्धगो चेव ॥ मणमाइएहिं पीडां, सव्वेसिं चेव ण करिजा" ॥८६५॥ " हिंस्याद व्या. पादयेद् , न नैव, भूतानि पृथिव्यादीन् प्राणिनः, अत्र सूत्रे, पदार्थः प्रसिद्धश्चैव प्रख्यातरूप एव, तमेव दर्शयति-मन आदिभिमनोवाकायैः, पीडां बाधा, सर्वेषां चैव समस्तानामपि जीवानां, न कुर्याद् न विदध्यादिति ॥ तथा "आरंभिपमत्ताणं, इत्तो चेइहर लोचकरणाई। तकरणमेव अणुवं-धओ तहा एस वक्त्यो" ॥८६६॥ व्याख्या-आरम्भा-पृथिव्याधुपमईः स विद्यते येषां ते आरहैम्भिणो गृहस्थाः, प्रमाद्यन्ति निद्राविकथादिभिः प्रमादैः सर्वसावद्ययोगविरताबपि सत्यां ये ते प्रमत्ता यतिविशेषाः, आरम्भिणश्च SANSARADRASIMI
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy