SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Miss त्रिक्रिय एवेति, अतोऽपि स्यात् 'त्रिक्रिय' इत्युक्तम् । यदा तु परितापयति तदा चतुष्क्रियः, आयक्रियात्रयस्य तत्रावश्यंभावाद् । यदा धर्मपरीक्षा | त्वतिपातयति तदा पञ्चक्रियः, आद्यक्रियाचतुष्कस्य तत्रावश्यंभावाद् । उक्तं च-"जस्स पारिआवणिया किरिया कजइ तस्स काइया || त्वतिपातयति तदा पञ्चकित सटिप्पणा णियमा कजई" इत्यादि। [यस्य पारितापनिकी क्रिया क्रियते तस्य कायिकी नियमात क्रियते । अत एवाह-"सिय चउकिरिए, सिय ॥खोपड़ वृतिः ॥ दू पंचकिरिए"त्ति तथा 'सियअकिरिए"त्ति वीतरागावस्थामाश्रित्य, तस्यां(स्या)हि वीतरागत्वादेव न सन्त्यधिकृतक्रिया इति।" एतद्वचना गाथा-५१ नुसारेण ह्येतत्प्रतीयते- यदारम्भिकी क्रिया प्रमादपर्यन्तमेव, न तु जीवविराधनायां सत्यामप्युपरिष्टादपि । प्राणातिपातक्रिया च प्रद्वेषण ॥१९॥ प्राणातिपातकाल एव, न च पृथिव्यादीनां तदसम्भवः, तत्कृताकुशलपरिणामानिवृत्त्यैव तत्प्रतिपादनादिति । साप्यप्रमत्तस्य न सम्भवति । वन चावीतरागकायस्याधिकरणत्वेन प्रद्वेषान्वितत्वेन च कायिकीक्रियासद्भावे त्रिक्रियत्वस्य नियमप्रतिपादनाद् एवंभूतस्याप्रमत्तस्थापि | प्राणातिपातव्यापारकाले प्राणातिपातिकीक्रियासम्भव इतिवाच्यम् ,कायिकीक्रियाया अपि प्राणातिपातजनकप्रद्वेषविशिष्टाया एव ग्रहणाद् , इत्थमेवाद्यक्रियात्रयनियमसम्भवात् । तदुक्तं 'प्रज्ञापनावृत्तौ'-"इह कायिकी क्रिया औदारिकादिका(क्रि)याश्रिता प्राणातिपातनिर्वनिसमर्था प्रतिविशिष्टा परिगृह्यते, तथा(न या)काचन कार्मणकायाश्रिता वा, तत आद्यानां तिसृणां क्रियाणां परस्परं नियम्यनियामकभावः । कथमिति चेत् ; उच्यते-कायोऽधिकरणमपि भवतीत्युक्तं प्राक्, ततः कायस्याधिकरणत्वात् कायिक्यां सत्यामवश्यमाधिकरणिकी, आधिकरणिक्यामवश्यं कायिकी, सा च प्रतिविशिष्टा कायिकी क्रिया प्रद्वेषमन्तरेण न भवति, ततः प्राद्वेषिक्यापि सह परस्परमविनाभावः । प्रद्वेषोऽपि च काये स्फुटलिङ्ग एव, वक्त्ररुक्षत्वादेस्तदविनाभाविनः प्रत्यक्षत एवोपलम्भाद् । उक्तं च-"रुक्षयति रुष्यतो ननु. व स्निह्यति च रज्यतः पुंसः। औदारिकोऽपि देहो, भाववशात् परिणमत्येवम् ॥१॥ इति । " यदि च प्रद्वेषान्वयाविच्छे -se-ECEN
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy