________________
धर्मपरीक्षा ॥१८५॥
किलापान्तराले बहवः साधवः क्षुधार्त्तास्तृवार्दिताः संज्ञाबाधिताश्च बभूवुः । यत्र च भगवानावासितस्तत्र दिलभृतानि शकटानि, पानीयपूर्णश्च हृदः, समभौमं च गर्त्ताबिलादिवर्जितं स्थण्डिलमभवद्, अपि च विशेषेण तत्तिलोदकस्थण्डिलजातं विरहिततरमति-| शयेनागन्तुकैस्तदुत्थैश्च जीवैर्वर्जितमित्यर्थः । तथापि खलु भगवतानाचीर्ण नानुज्ञातम् एषोऽनुधर्मः प्रवचनस्य, सर्वैरपि प्रव चनमध्यमध्यासीनैरशस्त्रो पहतपरिहारलक्षण एव धर्मोऽनुगन्तव्य इति भावः । अथैतदेव विवृणोति - "व (बु) कंतजोणि- थंडिल-अतसा, दिन्ना ठिई अवि छुहाइ || तहविण गेण्हेसुं जिणो, मा हु पसंगो असत्थहए ॥ ९९८ ॥ " यत्र भगवानावासिस्तत्र बहूनि तिलशकटान्यावासितान्यासन् । तेषु च तिला व्युत्क्रान्तयोनिका अशस्त्रोपहता अप्यायुः क्षयेणाचित्तीभूताः । ते च यद्यस्थण्डिले स्थिता भवेयुस्ततो न कल्पेरन्, इत्यत आह स्थण्डिले स्थिताः, एवंविधा अपि त्रसैः संसक्ता भविष्यन्ति, अत आह-अत्रसाः - तदुद्भवागन्तुकत्रसविरहिताः, तिलशकटस्वामिभिर्गृहस्थैश्व दत्ताः, एतेनादत्तादानदोषोऽपि तेषु नास्तीत्युक्तं भवति, अपि च ते साधवः, क्षुधा पीडिता आयुषः स्थितिक्षयमकार्षुः, तथापि श्रीजिनो वर्द्धमानस्वामी नाऽग्रहीत् मा भूदशस्त्रहते प्रसङ्गः, 'तीर्थङ्करेणापि गृहीतम्' इति मदीयमालम्बनं कृत्वा मत्सन्तानवर्त्तिनः शिष्या अशस्त्रोपहतं मा ग्राहिषुरिति भावः । 'व्यवहारनय बलीयस्त्वख्यापनाय भगवता न गृहीता' इति हृदयम् ।। युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् । यत उक्तम् - " प्रमाणानि प्रमाणस्यै, रक्षणीयानि यत्नतः ॥ विषीदन्ति प्रमाणानि, प्रमाणस्थैर्विसंस्थुलैः ॥ १ ॥ इत्यादि ॥' अत्र हि खजीतकल्पातिरिक्तस्थले तीर्थकृतः साधुसमानधर्मता प्रोक्ता, सा चाशत्रोपहतसचित्तवस्तुनोऽग्रहणेनोपपादिता, तच्चातिप्रसङ्गनिराकरणाभिप्रायेण, स च श्रुताप्रामाण्यबुद्धचैव स्यात् न तु भगवता प्रतिषेवितमिति छद्मस्थबुद्धिमात्रेण, छद्मस्थैरुत्सर्गतः प्रतिषिद्धत्वेन ज्ञायमानाया अपि भगवतो निशाहिण्डन - भेषज ग्रहणादिप्रवृत्तेः श्रवणाद्, अपवादतोऽप्र
सटिप्पणा ॥ खोपड चिः ॥
गाथा - ५१ ॥ १८५ ॥