________________
सटिपणा
खोपड वृचिः ॥ गाथा-४६ ॥१७॥
___ 'अकरणणियमावेक्वं' ति । एतद् 'वीतरागो न किश्चिद् गर्हणीयं करोति' इत्यकरणनियमापेक्ष भणितमुपदेशपदे, धर्मपरीक्षा
तत्र तस्यैवाधिकाराद्, अकरणनियमच पापशरीरकायहेतुराजयक्ष्मरोगस्थानीयः क्षयोपशमविशेषः, स च ग्रन्थिभेदादारभ्याऽऽक्षीण॥१७॥
| मोहं प्रवर्द्रते, यथा यथा च तत्प्रवृद्धिस्तथा तथा पापप्रवृत्त्यपकर्ष इति क्षीणमोहे मोहक्षयरूपस्याकरणनियमस्यात्यन्तोत्कर्षस्य सिझौ पापप्रवृत्तरत्यन्तापकर्ष इति तत्र पापप्रवृत्त्यत्यन्ताभावः सिद्धयतीति सूत्रसन्दर्भेणैव तत्र (उपदेशपदे) स्फुटं प्रतीयते । तथा हि-"पाये अकरणणियमो, पायं परतिनिवित्तिकरणाओ॥णेओ य गंठिभेए, भुजो तयकरणरूवो उ ॥६९५॥ [पापे अकरणनियमः प्रायः परतनिवृत्तिकरणात् । ज्ञेयश्च ग्रन्थिभेदे भूयस्तदकरणरूपस्तु ॥१॥] कियदन्तरे च-"देसविरहगुणठाणे, अकरणणियमस्स एव सम्भावो ॥ | सव्वविरइगुणठाणे, विसिद्रुतरओ इमो होइ ॥७२९॥ जं सो पहाणतरओ, आसयभेओ अओ य एसो ति ॥ एत्तो चिय सेढीए, णेओ सव्वत्थवी एसो॥७३०॥ एत्तो उ वीयरागो,ण किंचि वि करेइ गरहणिजे तु। ता तत्तग्गइखवणाइ-कप्पमो एस विण्णेओ ॥७३॥" त्ति । [देशविरतिगुणस्थाने अकरणनियमस्य एव सद्भावः। सर्वविरतिगुणस्थाने विशिष्टतरश्चायं भवति ॥ १॥ यत्स प्रधानतर आशयभेदोतश्च एष इति । इत एव श्रेण्यां ज्ञेयः सर्वत्राप्येषः ॥२॥ इतश्च वीतरागो न किंचिदपि करोति गर्हणीयं तु । ततस्तत्तद्गतिक्षपणादिविकल्प एष विज्ञेयः॥ ३ ॥ इति तथा चेतो वचनादप्रतिसेवाया जिनानां सिद्धिः, प्रतिषेवारूपपापस्यैव(वा)प्रवृत्तेः पूर्वगुण| स्थानेष्वपकप्तारतम्याजिनानां तदत्यन्तापकर्षसम्भवाद् न तु द्रव्यवधस्य प्रतिषेधः, तस्यापकर्षतारतम्यादर्शनाद् , न हि सम्यम्मु-|
ष्टिदेशविरत्यादियोगाजायमानायां द्रव्यहिंसायामपकर्षभेदो दृश्यते, येन जिनेषु तदत्यन्ताभावः सिद्धयेद् , अभ्यन्तरपापप्रतिषेवणे तु है। प्रतिगुणस्थानं महानेव भेदो दृश्वत इति केवलिनि तदत्यन्ताभावसिद्धिरनाचाधैवेति ॥ ४६॥ .