________________
धर्मपरीक्षा ॥१५९॥
SAR
गाथा-४.
OBAEBAADS
खाद्भदन्त यावच्चत्वारः पंच अप्कायिकाः यावत्स्याद्भदन्त यावच्चत्वारः पंच तेजस्कायिकाः] इत्यादिषु सूत्रेषु भगवत्यां "जया णं भंते!
सटिप्पण तेसिं देवाणं इंदे चयइ से कहमिआणि पकरेइ? जाव चत्तारि पंच सामाणिआ तं तं ठाणं उवसंपन्जित्ता णं विहरंति” [यदा भदन्त तेषां
॥स्वोपड देवानामिन्द्रश्यौति स कथमिदानी प्रकरोति ? यावच्चत्वारः पञ्चसामानिका देवास्तत्तत्स्थानमुपसम्पद्य विहरन्ति] इत्यादि जीवाभिगम- वृचिः ॥ सूत्रेऽन्येषु च बहुषु स्थानेषु तयोः “सत्तट्ठ भवग्गहणाई, सत्तट्ठ पयाई" इत्यत्र सप्ताष्टपदयोरिव संकेतविशेषादेकसंख्यावाचकत्वसिद्धेः। | पंच तिरिक्खजोणिय-मणुस्स-देवभवग्गहणाई' इत्यादिकोऽप्यादर्शान्तरे पाठोऽस्ति, तत्र च शङ्कालेशस्याप्यभाव एव । नन्वेवमपि
॥१५॥ 'पञ्चशब्दो गतित्रयानुरोधेन त्रिगुणितः किं पञ्चदशभवाऽभिधायकः? उत तिर्यग्योनिकदेवसम्बन्धिनौ द्वौ द्वौ भवौ एकश्च मनुजसम्बन्धी, अथवा त्रयो भवास्तियक्सम्बन्धिन एको देवसम्बन्धी एकश्च मनुष्यसम्बन्धीत्येवं पञ्चभवाभिधायकः? इत्येवं सन्देहानिवृत्तिरेवेति चेद् । न, शास्त्रव्युत्पन्नस्यैतादृशसन्देहानुदयाद् , द्वन्द्वसमासस्य सर्वपदप्रधानत्वेन प्रत्येकमेव पञ्चसंख्याऽन्वयाद्, अनेनैव वाभिप्रायेण "च्युत्वा ततः पञ्चकृत्वः" इत्याद्यभिधानात् । “जिणणाहेण भणिय, सुरतिरियनरेसु पंचवेलाओ । भमिऊण पत्तबोही, लहिही 18 निव्वाणसुक्खाई ॥१॥" [जिननाथेन भणितं सुरतिर्यग्नरेषु पञ्चवेलाः। भ्रान्त्वा प्राप्तबोधिर्लप्स्यते निर्वाणसौख्यानि] इति श्रीअभयदेवसूरिसन्तानीयगुणचन्द्रगणिकृते प्राकृतवीरचरित्रेऽपीत्थमेवोक्तम् । “तिर्यग्मनुष्यदेवेषु, भ्रान्त्वा स कतिचिद् भवान् ।। भृत्वा महाविदेहेषु, दूरान्निवृतिमेष्यति ॥१॥” इत्युपदेशमालाकर्णिकायामपीत्थमेव निगदितम् । अत्र यत्परेणोच्यते 'कतिचिद् भवान्' इति यद् भणितं तत्किल्बिषिकदेवभवाच्च्युतो जमालिरनन्तरं सर्वलोकगर्हणीयान् मनुष्यादिदुर्गतिसम्बन्धिनः कतिचिद् भवा. नवाप्य पश्चात्सूक्ष्मैकेन्द्रियादिषु यास्थतीति ज्ञापनार्थमेव । तथा चागमोऽपि दश०अ०५उ०२"लब्धृण विदेवत्वं, उववन्नो देवकिब्बिसे॥