________________
भागा(वा)ओ तिव्वाणुभागा(वा)ओं पकरेइ, अप्पपदेसग्गाओ बहुप्पदेसग्गाओ पकरेइ । आउयं च णं कम्मं सिअ बंधइ, सिअ णो| धर्मपरीक्षा
बंधइ, असायवेअणिजं च णं कम्मं भुजो भुजो उवचिणाइ, अणाइयं चणं अणवदग्गं दीहमळू चाउरंतसंसारकतारमणुपरिअट्टइ।" "को- सटिप्पण ॥१५८॥ | हवसट्टेणं भंते जीवे किं बंधइ ? किं पकरेइ ? किं चिणाइ ? किं उवचिणाइ ? संखा? । कोहवसट्टे णं जीवे आउअवजाओ सत्तकम्म
॥खोपत्र
वृत्तिः ॥ पगडीओ सिढिलबंधणबद्धाओ, एवं जहा पढमसए असंवुडस्स अणगारस्स जाव अणुपरिअट्टइ । माणवसट्टे णं भंते ! जीवे एवं चेव, 12
गाथा-४. एवं मायावसट्टेवि, एवं लोभवसट्टेवि, जाव अणुपरिअट्टई" [असंवृतोऽनगारः आयुर्वर्जाः सप्त कर्मप्रकृतीः शिथिलबन्धनबद्धा दृढबन्धन
॥१५८॥ बद्धाः प्रकरोति ह्रस्वकालस्थितिका दीर्घकालस्थितिकाःप्रकरोति मन्दानुभावास्तीवानुभावाः प्रकरोति अल्पप्रदेशाग्रा बहुप्रदेशाग्राः प्रकरोति। आयुश्च कर्म स्थानाति स्यान्न बध्नाति अशातावेदनीयं च कर्म भृयोभृय उपचिनाति अनादिकं चानवदाग्रं दीर्घाध्वं चातुरन्तसंसारकान्तारमनुपरिवर्तते क्रोधवशा” भदन्त जीवः किं बध्नाति किं प्रकरोति किं चिनाति किमुपचिनाति शंख (श्रावक) क्रोधवशातों जीवः आयुर्वर्जाः सप्त कर्मप्रकृतीः शिथिलबन्धनबद्धा एवं यथा प्रथमशतके असंवृतस्यानगारस्य यावदनुपरिवर्तते । मानवशातों भदन्त जीव एवमेव, एवं मायावशा?ऽपि । एवं लोभवशार्तोऽपि यावदनुपरिवर्तते भ० श०१२ उ०१ इत्यादिसूत्राणामपि तथात्वापत्तेरिति । ननु यद्येवं । 'चत्तारिपंच' इत्यादिसूत्रे जमाले नन्तभवविषयता तदा निर्विषयता स्यात् , चतुःपञ्चशब्दाभ्यामेकार्थानभिधानादिति चेद् । न, "सिअ
भंते ! जीवे जाव चत्तारि पंच पुढवीकाइआ एगतओ साहारणसरीरं बंधंति, एगतो पच्छाहारेंति परिणामेति वा सरीरं वा बंधंति ? गो. मणो इणढे समढे । सिअ भंते जाव चत्तारि पंच आउकाइआ, एवं सिअ भंते जाव चत्तारि पंच तेउक्काइआ" [ स्याद्भदन्त यावच्चत्वारः मापंच पृथ्वीकायिका एकतः साधारणशरीरं बघ्नन्ति एकतः पश्चादाहारयन्ति परिणामयन्ति वा शरीरं वनंति? गौतम ! नायमर्थः समर्थः
AAAAAAAAAA