SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Cl साहेइ"त्ति [जनस्य धर्म परिकथयन्ति ।] वचनाद् गुरूपदेशायत्ततया धर्मकथनाधिकारित्वश्रवणात्कर्मपरिणतिवैचित्र्येण तस्यापि गुरूपदेधर्मपरीक्षा सटिप्पण शायत्ततां परित्यज्य कथञ्चित्मावद्याचार्यादीनामिव विपरीतप्ररूपणासम्भवात् तस्याश्च स्वरूपतोऽनन्तसंसारकारणत्वात् तत्प्रतिक्रम- | ॥खोपत्र ॥१४८॥Pाविधानमा णार्थमिहेत्थमुपनिबन्धाद् । न चान्यत्र दुरन्ताभिधानमनन्तत्वप्रतिक्षेपकम् , दुरन्तत्वस्थानन्तत्वाविरोधित्वाद् । अनन्तसंसाराधिकाराभावा- वृतिः ॥ दिह दृष्टान्तानुक्तिरिति तु प्रकृतग्रन्थस्य खण्डनं न तु मण्डनम् । सा चायुक्ततरा, 'दुरन्तानन्तसंसारहेतुः' इत्यवस्थितपाठपरित्यागेनैव गाथा-४. ॥१४८॥ तंदृष्टान्ताध्याहारसम्भवात् , तस्मादुक्तोपलक्षणव्याख्यानरीत्यैव प्रकृतोपनयसमर्थनन्याय्यम्। ईदृशोत्सूत्रवचने स्वरूपतोऽनन्तसंसारहेतुत्ववचने चरमशरीरिक्रियमाणारम्भेऽपि स्वरूपतो नरकहेतुत्ववचनवत् प्रक्रियाविरोधादिति सम्यग्विभावनीयम् । इत्थं च-"आयरिअपरंपरएण, आगयं जोउ आणुपुब्बीए(छेयबुद्धीए)।कोवेइ छेयवाई,जमालिणासं व णासीहि॥१॥"आचार्याः श्रीसुधर्मस्वामि-जम्बूनामप्रभवार्यरक्षिताद्यास्तेषां परम्परा-प्रणालिका पारम्पयं तेन, आगतं यद्वयाख्यानं सूत्राभिप्रायः,तद्यथा-व्यवहारनयाभिप्रायेण क्रिय-14 माणमपि कृतं भवति। यस्तु कुतर्कदध्मातमनसा(मानसो) मिथ्यात्वोपहतदृष्टितया छेकबुद्धया-निपुणबुद्धया 'कुशाग्रीयशेमुषीकोऽहम्' इति कृत्वा, कोपयति दूषयति-अन्यथा तमर्थं सर्वज्ञप्रणीतमपि व्याचष्टे 'कृतं कृतम्' इत्येवं ब्रूयाद् ।। वक्ति च न हि मृत्पिण्डक्रियाकाल एव घटो निष्पद्यते, कर्मगुणव्यपदेशानामनुपलब्धेः, स एवं छेकवादी-निपुणोऽहम् इत्येवंवादी पण्डिताभिमानी, जमालिनाशं-जमालिनिववत्सर्वज्ञमतविगो(को)पको, विनथति-अरघट्टघटीयन्त्रन्यायेन संसारचक्रवालं बम्भ्रमिष्यति" इत्यादिसूत्रकृताङ्ग याथातथ्याध्ययन नियुक्तिवृत्तिवचनमात्रमवलम्ब्य ये जमालेररघट्टघटीयन्त्रन्यायेन संसारचक्रवालभ्रमणे साध्ये दृष्टान्ततयोपदर्शितत्वाद् दृष्टान्तस्य च निश्चितसाभ्यधर्मवृत्त्वात् तस्यानन्तसंसारित्वसिद्धिरिति वदन्ति ते पर्यनुयोज्याः । नन्वयमपि दृष्टान्तः प्रागुक्त
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy