SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१४७॥ ROBABASAH सागरसरिणामधिजाणं।। ।।इत्यादि(आव०४३८)[दुर्भाषितेनैकेन मरीचिःखसागरं प्राप्तः। भ्रान्ता कोटाकोटी सागरसहग्नामधेयानाम्॥] सटिप्पणा अत्र कश्चिदाह-'नन्वत्र दुरन्तानन्तशब्दौ दुःखलभ्यान्तत्वेनाऽन्ताभावेन चासंख्यातानन्ताभिधायको विरुद्धार्थाविति कथमेतदुपपत्तिरिति,स ॥स्वोपड़ भ्रान्तः । “वणस्सइकायमइगओ, उक्कोसं जीवो उ संवसे ॥ काल-मणंतदुरंतं, समयं गोअम! मा पमाएह(यए)॥१॥"(उत्तरा० अ०१०)[वन- वृतिः ॥ | स्पतिकायमतिगत उत्कृष्टं जीवस्तु संवसेत् । कालनन्तं दुरन्तं समयं गौतम मा प्रमादीः॥] इत्यादावनन्तशब्दसमानाधिकरणस्य दुरन्तम- गाथा-४. शब्दस्य दर्शनाद् दुरन्तानन्तवचनस्यातिशयितानन्तवाचकत्वेन विरोधाभावाद्। इत्थं सति विपरीतप्ररूपणाया दुरन्तानन्तसंसारकारणत्वे म ॥१४७॥ रीचिदृष्टान्तोपन्यासस्य साक्षात्तस्यासंख्यातभववाचकप्रमाणविरोधेनानुपपत्तिस्तु तस्या दुरन्तानन्तसंसारकारणत्वोपलक्षितायुक्ततरत्वोपनयनाभिप्रायेण निरसनीया ॥ यत्तु श्रावकस्य विपरीतप्ररूपणाया अत्र प्रकृतत्वात्तस्य चानाभोगाद् गुरुनियोगाद्वा तत्सम्भवात्तथाविधक्लिष्टपरिणामाभावान्नासावनन्तसंसारहेतुः,अत एव श्रावकप्रतिक्रमणसूत्रस्य वृत्तौ केवलं दुरन्तशब्दस्यैवाभिधानम् । या च विपरीतप्ररूपणा मार्गपतितानामनन्तसंसारहेतुः सा सभाप्रबन्धेन धर्मदेशनाधिकारिणां बहुश्रुतत्वेन लोकपूज्यानामाचार्यादीनां कुतश्चिनिमित्तान्निजलजादिहानिभयेन सावद्याचार्यादीनामिव, परविषयकमात्सर्येण गोष्ठामाहिलादीनामिव, तीर्थकुद्वचनस्साश्रद्धाने(न) जमा-14 ल्यादीनामिवाभोगपूर्विकाऽवसातव्या। ते चेहाधिकाराभावेनानुक्ता अप्यनन्तसंसारित्वेन खत एव भाव्याः। येन कारणेन कस्यचिदना भोगमूलकमप्युत्सूत्रं कुदर्शनप्रवृत्तिहेतुत्वेन दीर्घसंसारहेतुरपि भवति, तेन दुरन्तसंसारमधिकृत्य मरीचिरिव(रेव) दृष्टान्ततया दर्शितः। तस्य च तथाभूतमप्युत्सूत्रं तथैव सञ्जातम् , श्रीआवश्यकचूर्णावपि तथैवोक्तत्वात् ; अन्यथा द्वित्रादिभवभाविमुक्तीनामपि मुनिप्रभृतीनामनन्तसंसारित्ववक्तव्यताऽऽपत्तौ जैनप्रक्रियाया मूलत एवोच्छेदः स्यादित्यादि परेणोक्तं, तदसत् । श्रावकस्यापि “जणस्स धम्म परिक SCAMODARA ABIRBE
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy