________________
8/ वेइ ॥ अववायं च-"चेइअपूऔकजा, जइणा वि हु वयरसामिणव्व किल ।। अनियसुअसूरीण ब, नीआवासे वि न हु दोसो॥३॥" धर्मपरीक्षा TARA [स्थाद्वादमये-समये प्ररूपणैकान्तवादमधिकृत्य । उत्सर्गापवादादिषु कुग्रहरूपा ज्ञातव्या॥ पिण्डमशोधयन्नचारित्री अत्र संशयो नास्ति।
सटिप्पणा ॥१४६॥
खोपक्ष चारिबेऽसति सर्वा दीक्षा निरर्थका ॥ एवमुत्सर्गमेव केवलं प्रज्ञापयति । अपवादं च-चैत्यपूजा कार्या यतिनापि खलु वज्रस्वामिनेव
वृतिः ॥ क्किल । अनिकासुतमरिण इव नित्यावासेऽपि नैव दोषः॥३॥] तहा-"लिंगावसेसमित्तेवि, वंदणं साहुणा वि दायव्वं ॥ 'मुक्कधुरा
गाथा-४० संपागड-सेवी' इच्चाइ वयणाओ॥१॥"अहवा-लिङ्गावशेषमात्रेऽपि वन्दनं साधुनाऽपि दातव्यम् । 'मुक्तधूः संप्रकटसेवी' इत्यादि वच- ॥१४६॥ नात् ॥ अथवा] पासत्थो-सन्न-हाछंदे, कुसीले सबले तहा । दिट्ठीए वि इमे पंच, गोयमा न निरिक्खए ॥१॥ जो जहावायं न कुणइ, मिच्छद्दिवी तओ हु को अन्नो। वड्डेइ य मिच्छत्तं, परस्स संकं जणेमाणो॥२॥ (पिंडनि गा०१८६ उपदेशमा०५०४)[पार्श्वस्थो-त्सन्नयथाछन्दाः कुशीलः शबलस्तथा। दृष्टयाऽपि इमान् पश्च गौतम!न निरीक्षेत।। यो यथावादं न करोति मिथ्यादृष्टिस्ततः खलु कोऽन्यः। | वर्द्धयति च मिथ्यात्वं परस्य शङ्कां जनयन् ॥] इचाइ णिच्छयमेव पुरओ करेइ। किरिया कारण(मोखस्स)न नाणं, नाणं वा न किरिया, कम्म
पहाणं न ववसाओ, ववसाओ वा न कम्म, एगंतेण णिच्चमणिचं वा दवमयं पजायमयं वा सामनरूवं विसेसरूवं वा वत्थु पयासेइ, एवंविहा || ६ एगंतवायप्पहाणा परूवणा विवरीयपरूवणा भवइ । अओ तेसिं पडिक्कमणंति चउत्थो हेऊ । [इत्यादि निश्चयमेव पुरतः करोति। क्रिया कारणं टन ज्ञानं, ज्ञानं वा न क्रिया, कर्म प्रधानं न व्यवसायो, व्यवसायो वा न कर्म, एकान्तेन नित्यमनित्यं वा द्रव्यमयं पर्यायमयं वा सामा
न्यरूपं विशेषरूपं वा वस्तु प्रकाशयति, एवंविधा एकान्तवादप्रधाना प्ररूपणा विपरीतप्ररूपणा भवति । अतस्तेषां प्रतिक्रमणमिति चतुर्थो हेतुः।] इयमयुक्ततरा दुरन्तानन्तसंसारकारणम् । यदुक्तमागमे-"दुब्भासिएण इक्केण, मरीई दुक्खसागरं पत्तो ॥ भमिओ कोडाकोडी,
AAAAAAAG