________________
धर्मपरीक्षा
॥ १४३॥
रावहं मरीचि भवे महावीरस्येव, जानन् – अवबुध्यमानः । को हि पश्यन्ने वात्मानं कूपे क्षिपतीत्यादि ।।" तथा श्रावक दिनकृत्यवृतावप्युक्तम्- "विपरीतप्ररूपणा उन्मार्गदेशना । इयं हि चतुरन्तादभ्रभवभ्रमणहेतुर्मरीच्यादेरिवेति ||" धर्मरत्नप्रकरणसूत्रवृ श्योरप्युक्तम् "अइसाहसमेथं जं, उस्सुत्तपरूवणा कडुविवागा । जाणतेहि वि दिजइ, णिद्देस्सो सुतबज्झत्थे ॥१॥” “ज्वलज्ज्वालानल प्रवेशकारिनरसाहसादप्यधिकमति साहसमेतद्वर्तते, यदुत्सूत्रप्ररूपणा (णाः ) – सूत्र निरपेक्ष देशना (नाः) कटुविपाका दारुणफला, जानानैः अवबुध्यमानैः, अपि, दीयते वितीर्थते, निर्देशो निश्चयः, सूत्र बाह्ये- जिनेन्द्रा (जिनागमा) नुक्ते, अर्थे - वस्तुविचारे । किमुक्तं भवति “दुब्भासिएण इक्केण, मरीई दुक्खसागरं पत्तो ॥ भमिओ कोडाकोडी, सागरसरिणामधिजाणं । आव ०४३८॥ उस्सुतमायरंतो, बंधइ कम्मं सुचिकणं जीवो । संसारं च पवड्डर, मायामोसं च कुव्वइ य || उपदेशमा० २२१|| [दुर्भाषितेनैकेन मरीचि - दुःखसागरं प्राप्तः । भ्रान्तः कोटाकोटीसागरसह ग्नामधेयानाम् || उत्सूत्रमाचरन् बध्नाति कर्म सुचिकणं जीवः । संसारं च प्रवर्धयति | मायामृषां च करोति च ॥ १ ॥ |] उम्मग्गदेसओ मग्ग - णासओ गूढहिययमाइलो ।। सढसीलो अ ससल्लो, तिरिआउं (अआउं - गई) बंधइ (ए) जीवो || पंचव० १६५५ ।। उम्मग्गदेसणाए, चरणं णासंति जिणवरिंदाणं || वावण्णदंसणा खलु, न हु लब्भा तारिसा दद्धुं ॥ प्रव चनसा० ६४६||" [उन्मार्गदेशको मार्गनाशको गूढहृदयमायावान् । शठशीलच सशल्यः तिर्यग्गतिं (गायुः) बध्नाति जीवः ॥ उन्मार्गदेशनया चरणं नाशयन्ति जिनवरेन्द्राणाम् । व्यापन्नदर्शनाः खलु नैव लभ्यास्तादृशा द्रष्टुं ||] इत्या ( द्या) गमबचनानि श्रुत्वाऽपि स्वाग्रहग्रस्तचेतसो यदन्यथाऽन्यथाऽव्याचक्षते विदधति च तन्महासाहसमेव, अनवक्पारासारसंसारापारपारावारोदरविवरभाविभूरिदुःख| भाराङ्गीकारादिति । तथा श्राद्धविधिवृत्तावप्याशातनाधिकारे प्रोक्तम् -- " एतासु चोत्सूत्र भाषणार्हद्गुवद्यिवज्ञादिर्महत्याशात
सटिप्पणा
॥ स्वोपच
वृतिः ॥
गाथा-४० ॥१४३॥