________________
धर्मपरीक्षा ॥१३८॥
--AAAAA%
वा विन्नाणे इ वासुए इवा पंडित्ते इ वा अभिमुहमुद्धपरिसागए सिलाहेजा सेवि यण परमाहम्मिएसु उववज्जेजा, जहा सुमतित्ति"॥ (यो भिक्षुर्वा भिक्षुकी वा परपाखण्डिनां प्रशंसां कुर्यात् , योऽपि च निलवानां प्रशंसां कुर्यात् , यः खलु निह्नवानामायतनं प्रविशेत् , यः सटिप्पणा खलु निवानां ग्रन्थशास्त्रपदाक्षरं वा प्ररूपयेत् , यः खलु निवानां सत्कान् कायक्लेशादीन् तपो वा संयम वा ज्ञानं वा विज्ञानं वा ॥खोपड़ श्रुतं वा पाण्डित्यं वा अभिमुखमुग्धपर्षद्गतः श्लाघयेत् सोऽपि च परमाधार्मिकेषु उपपद्येत, यथा सुमतिरिति ॥) तथा च यः खस्य
वृचिः ॥ परेषां च गुणानुरागवृद्धिकारणमवगम्यैव जिनप्रणीतक्षमादिगुणगणमादाय मार्गानुसारिणां मिथ्यादृशां प्रशंसां करोति तस्य न दोषग
गाथा-३९
|॥१३८॥ न्धोऽपि, प्रत्युत 'अहो सकलगुणसारं जिनप्रवचनम्', इति धर्मोन्नतिरेव स्यादिति भावः ॥ ३८ ॥
अथ भवन्तु मिथ्यादृशामपि केपि केपि गुणास्तथापि हीनत्वादेव ते नानुमोद्या इत्याशङ्काशेष निराकर्तुमाह| जइ हीणं तेसि गुणं, सम्मत्तधरो ण मन्नइत्ति मई ॥ ता कस्सवि सुहजोगं, तित्थयरो णाणुमन्निज्जा ॥३९॥18
['यदि हीनं तेषां गुणं, सम्यक्त्वधरो न मन्यते इति मतिः ॥ ततः कस्यापि शुभयोगं, तीर्थकरो नानुमन्येत ॥ ३९ ॥]
जह हीणंति । यदि हीनं तेषां मिथ्यादृशां, गुणं क्षमादिकं, न मन्यते नानुमन्यते, सम्यक्त्वधरः, उत्कृष्टपदत्वादिति तव मतिः स्यात् , तदा कस्यापि शुभयोगं तीर्थकरो नानुमन्येत, तीर्थकरापेक्षया सर्वेषामपि छद्मस्थानामधस्तनस्थानवर्तित्वात् । न चैतदिष्टम् , तत उपरितनगुणस्थानस्थानामपि सर्व मार्गानुसारिकृत्यमनुमोदनीयमेव । यच्च सम्यक्त्वगुणविशेषप्रदर्शनार्थ मिथ्यादृग्गु-हू णमात्रस्य शास्त्रेऽकिञ्चित्करत्वप्रतिपादनं नैतावता सर्वथा तद्विलोप एव सिध्यति, चारित्रगुणविशेषप्रदर्शनार्थ (आवश्यके) "दसारसीहस्स य सेणियस्स, पेढालपुत्तस्स य सच्चईस्स ॥ अणुत्तरा दंसणसंपया सिया, विणा चरित्तेण हरंगई गया ॥११७२॥"(दशारसिंहस्य
बाब AAAAAAAN