________________
3
धर्मपरीक्षा ॥१३५॥
बालतपोजन्यस्य तस्य भूयस्त्वसिद्धः । “अणुकंपकामणिजर-बालतवे दाणविणयविन्भंगे।" [अनुकम्पाऽकामनिर्जराबालतपोदानविनयवि
&ासटिप्पणा | भङ्गाः ।] इत्यादौ सम्यक्त्वप्राप्तिहेतुपु-"महव्वयअणुब्बएहि य, बालतवोकामणिज्जराए य॥ देवाउअंणिबंधई, सम्मद्दिवी य जो जीवो SIोपण | ॥१॥" [महाव्रताणुव्रतैश्च बालतपोऽकामनिर्जराभ्यां च। देवायुर्निबध्नाति सम्यग्दृष्टिश्च यो जीवः ॥] इत्यादौ देवायुःकारणेषु च भेदे-15 | वृचिः ॥ नाभिधानादकामनिर्जरा-बालतपसो/दो यः प्रोच्यते स स्वरूपभेदं निजनिजफलभेदं चापेक्ष्य बालतपः सर्वमेवाकामनिर्जराङ्गमिति परस्य | गाथा-३७ भ्रान्तिनिरासाय । तत्त्वतस्तु यदुचितानुष्ठानं तन्नाकामनिर्जराङ्गम् , यच्चानुचितानुष्ठानं तन्निर्वाणानङ्गत्वात्फलतो बालतपो वोच्यताम् ,
॥१३५॥ अकामनिर्जराङ्ग वा नात्र कश्चिद्विशेष इति युक्तं पश्यामः । किञ्च-मिथ्यादृष्टीनामपि मार्गसाधनयोगा गुणस्थानकत्वाभ्युपगमादेव हरिभद्राचार्यैः प्रदर्शिताः, तथा च तेषामपि सकामनिर्जरायां न बाधकम् , गुणलक्षणायास्तस्याः कुशलमूलत्वात् । तदुक्तं तत्त्वार्थभाष्ये नवमाध्याये-"निर्जरा वेदना विपाक इत्यनान्तरम् । स द्विविधोऽबुद्धिपूर्वः कुशलमूलश्च । तत्र नरकादिषु कर्मफलवि|पाको योऽबुद्धिपूर्वकस्तमवद्यतोऽनुचिन्तयेद् अकुशलानुबन्ध इति । तपःपरिषहजयकृतः कुशलमूलस्तं गुणतोऽनुचिन्तयेत्-शुभानुबन्धो निरनुबन्धो वति । एवमनुचिन्तयन् कर्मनिर्जरणायैव घटते इति ॥" अत्र ह्यकुशलानुबन्धो विपाक इत्यकामनिर्जरायाः कुशलमूलश्च स. कामनिर्जरायाः संज्ञान्तरमेवेति । अथ मिथ्यादृष्टेबुद्धिबुद्धिरेवेति न बुद्धिपूर्विका निजरेति चेद् । न, मार्गानुसारिण्या बुद्धबुद्धित्वेना| पनौतुमशक्यत्वाद् , अन्यथा माषतुषादीनामप्यकामनिर्जराप्रसङ्गात् , तेषां निर्जराया अबुद्धिपूर्वकत्वात्फलतो बुद्धिसद्धावस्य चोभ
यत्राविशेषाद् । उचितगुणस्थानपरिणतिसत्त्वे फलतो बुद्धिमत्त्वमबाधितमेवेति । तदुक्तम् (उपदेशपद६०३)"गुणठाणगपरिणामे, संते * तह बुद्धिमपि पाएण ॥ जायइ जीवो तप्फल-मवेक्खमन्ने उ णियमत्ति ॥" गुणविशेषस्य जीवदयादिरूपस्यात्मनि परिणामे सति,
5
+AAR