________________
धर्मपरीक्षा ॥१३३॥
*
सटिप्पणा
खोपड़ वृतिः ।। गाथा-३७ १३३।।
| जहासंभवं छेअ-भेअ-सी-उण्ह-वास-जल-ग्गि-छुहा-पिवासा-कसंकुसाईएहि, नारगा तिविहाए वेअणाए, मणुआ छुहा-पिवासा-वाहि-दालि
६-चारगणिरोहणाइणा, देवा पराभिओग-किब्बिसिअत्ताइणा असायावेअणिज्जं कम्ममणुभविउं पडि(रि)साडिति, तेसिमकामणिज्जरा।" म[एकेन्द्रियादयस्तियश्चो यथासम्भवं छेद-भेद-शीतोष्ण-वर्षा-जलाग्नि-क्षुधा-पिपासा कशा-ऽकुशादिभिः, नारकास्त्रिविधया वेदनया,
मनुजाः क्षुधा-पिपासा-व्याधि-दारिद्य-चारकनिरोधनादिना, देवाः पराभियोग-किल्विपिकत्वादिना अशातावेदनीयं कर्मानुभूय प्रति-
(परि)शातयन्ति तेषामकामनिजरा ।] "तथा हीति पूर्वोक्तस्यैवोपक्षेपे। छेद-भेद-शीतोष्ण-वर्ष-जला-ग्नि-क्षुधा-पिपासा-कशाङ्कुशादय है। एकेन्द्रियादिषु पञ्चन्द्रियपर्यन्ततिर्यक्षु यथायोग योज्याः। नारकाणां त्रिविधा वेदना क्षेत्रजा-ऽन्योन्योदीरित-परमाधार्मिकजनितस्वरूपा।
'वाहित्ति व्याधिः, चारकनिरोधः कारागारग्रहः। शेष सुबोधम् । सकामनिर्जरामाह-"सकामणिजरा पुण णिजराभिलासीणं अणसणऊणो(ओमो)यरिआ-भिरकायरिय रैसञ्चाय-कायकिलेस-पडिसंलिणआभेयं छव्विहं बाहिरं, पोयच्छित्त-विणअ-यावच्च संसज्झार्यझाण-विउस्सग्गभे छविहमभितरं च तवं तवेंताण।।" [सकामनिर्जरा पुनर्निर्जराभिलाषिणामनशनो-नोदरिका-भिक्षाचर्या-रसत्याग-कायक्लेश-प्रतिसंलीनताभेदं षड्विधं बाह्य, प्रायश्चित्त-विनय-वैयावृत्त्य-स्वाध्याय-ध्यान-व्युत्सर्गभेदं षड्विधमाभ्यन्तरं तपस्तप्यमानानाम् ॥] "निर्जराभिलाषिणामनशनादिभेदं षड्विधं बाह्य, प्रायश्चित्तादिभेदं षद्विधमाभ्यन्तरं च तपस्तप्यमानानां भवति सकामा निर्जरेति संटक इत्यादि ॥" न चात्रापि तपसः सकामनिर्जरारूपत्वप्रतिपादनाद् मिथ्यादृशां च तदभावान सकामनिर्जरेति वाच्यम् , मिथ्याहशामपि मार्गानुसारिणां 'तपश्चा(तच्च चान्द्रायणं कृच्छ्रम्" इत्यादिना ( योगविं० १३१) तपसः प्रतिपादनात् । किञ्च-मार्गानुसार्यनुष्ठानमात्रमेव सकामनिर्जरायां.बीजम् , अविरतसम्यग्दृष्टयनुरोधात् न तु तपोमात्रमेवेति न काप्यनुपपत्तिः । अत एव स्फुटे मोक्षा
MAHAऊर