________________
धर्मपरीक्षा 8
॥१३०॥
सटिप्पणा |॥ खोप्रह
वृचिः ॥ गाथा-३७ ॥१३॥
-964956GRE
गोयमा ! णो किरियावादी, अकिरियावादीवि अन्नाणियवादीवि वेणइअवादीवि"त्ति [कृष्णपाक्षिका भगवन् ! जीवाः किं क्रियावादिनः? प्रश्नः गौतम ! नो क्रियावादिनः, अक्रियावादिनोऽपि, अज्ञानिकवादिनोऽपि, वैनयिकवादिनोऽपीति ।] वचनात्कृष्णपाक्षिकाणां च क्रियावादित्वप्रतिषेधादिति । युक्तं चैतत् ॥ सूत्रकृताङ्गेऽपि (१२) समवसरणाध्ययननिर्युक्तावित्थं प्रतिपादितत्वात् । तथा च तत्पाठः-"सम्मदिही किरिया-वादी मिच्छा य सेसगा वादी॥ जहिऊण मिच्छवाय, सेवह वादं इमं सच्च ॥१२१॥" [सम्यग्दृष्टयः क्रियावादिनो मिथ्याश्च शेषका वादिनः । हित्वा मिथ्यावादं सेवध्वं वादमिमं सत्यम् ॥] इति चेत् । मैवम् । एकशास्त्रावलम्बनेनापर
शास्त्रदूषणस्य महाशातनारूपत्वाद् उभयशास्त्रसमाधानस्यैव न्याय्यत्वात् । तत्र भगवत्या सूत्रकृतनियुक्तौ च क्रियावादिविशे|पस्यैव ग्रहणाद् अत्र च क्रियावादिसामान्यस्य ग्रहणान्न ग्रन्थविरोधः। तदुक्तं भगवतीवृत्ती-" एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टय एवोक्तास्तथापीह क्रियावादिनः सम्यग्दृष्टयो ग्राह्याः, सम्यगस्तित्ववादिनामेव तेषां समाश्रयणात्" इति । सूत्रकृतवृत्तावप्युक्तम्-"ननु च क्रियावाद्यप्यशीत्युत्तरशतभेदोऽपि तत्र तत्र प्रदेशे कालादीनभ्युपगच्छन्नेव मिथ्यावादित्वेनोपन्यस्तस्तत्कथमिह सम्यग्दृष्टित्वेनोच्यते?, उच्यते-स तत्र 'अस्त्येव जीवः' इत्येवं सावधारणतयाऽभ्युपगमं कुर्वन् , तथा काल एवैकः सर्वस्यास्य जगतः, कारणं, तथा स्वभाव एव, नियतिरेव, पूर्वकृतमेव, पुरुषकार एव इत्येवमपरनिरपेक्षतयैकान्तेन कालादीनां कारणत्वेनाश्रयणान्मिथ्यात्वम् । तथाहि-अस्त्येव जीवः इत्येवमस्तिना सह जीवस्य सामानाधिकरण्याद् यद्यदस्ति तत्तजीव इति प्राप्तम् , अतो निरवधारणपक्षसमाश्रयणादिह सम्यक्त्वमभिहितम् । तथा कालादीनामपि समुदितानां परस्परसव्यपेक्षाणां कारणत्वेनेहाश्रयणात्सम्यक्त्वमिति । ननु च कथं कालादीनां प्रत्येकं निरपेक्षाणां मिथ्यात्वखभांवत्वे सति समुदितानां सम्यक्त्वसद्भावः१, न हि यत्प्रत्येकं नास्ति तत्समुदाये भवितुमर्हति
RAELAHALAGE