________________
धर्मपरीक्षा ११२६॥
सटिप्पणा
खोपड वृधिः ॥ गाथा-३० ॥१२६॥
निवहम् । शिवमार्गकारणं यत्तत्सर्वेमनुमतं मम ॥ ११ ॥] पञ्चसूत्र्यामप्युक्तम्-"अणुमोएमि सबेसि अरहंताणमणुट्ठाणं, सम्वेसिं सिद्धाणं सिद्धभावं, सव्वेसि आयरियाणं आयारं, सब्वेसिं उवज्झायाणं सुत्तप्पयाणं, सव्वेसि साहूणं साहुकिरियं, सम्वेसि सावगाणं मुक्खसाहणजोए, सम्वेसि देवयाणं सम्वेसिं जीवाणं होउकामाणं कल्लाणासयाणां मग्गसाहणजोए । होउ मे एसा अणुमोअणा ॥" | पतवृत्तिर्यथा-"अनुमोदेऽहमिति प्रक्रमः । सर्वेषामहतामनुष्ठान धर्मकथादि, सर्वेषां सिद्धानां सिद्धभावमव्यावाधादिरूपम् , एवं सर्वेषामाचार्याणामाचारं ज्ञानाचारादिलक्षणम् , एवं सर्वेषामुपाध्यायानां सूत्रप्रदानं सद्विधिवद् , एवं सर्वेषां साधूनां साधूक्रियां सत्स्वाध्यायादिरूपाम् , एवं सर्वेषां श्रावकाणां मोक्षसाधनयोगान् वैयावृत्यादीन् , एवं सर्वेषां देवानामिन्द्रादीनां सर्वेषां जीवानां सामान्येनैव भवितुकामानामासन्नभव्यानां कल्याणाशयानाम् , एतेषां किम् ? इत्याहमार्गसाधनयोगान् सामान्येनैव कुशलव्यापारान् , अनुमोदे इति क्रियानुवृत्तिः। भवन्ति चैतेषामपि मार्गसाधनयोगाः, मिथ्यादृष्टीनामपि गुणस्थानकत्वाभ्युपगमाद् । अनभिग्रहे सति प्रणिधिशुद्धिमाह-भवतु ममैषाऽनुमोदनेत्यादि ॥' अत्र हि सामान्येनैव कुशलव्यापाराणामनुमोद्यत्वमुक्तमिति मिथ्यादृशामपि स्वाभाविकदानरुचित्वादिगुणसमूहो व्यक्त्याऽनुमोद्यो न तु तद्विशेष एवाश्रयणीयः । यत्तु दानमपि परेषामधर्मपोषकत्वादधिकरणमिति दानरुचित्वादिगुणेष्वपि विशेषाश्रयणमावश्यकमित्यासन्नसम्यक्त्वसङ्गमनयसारादिसशसाधुदानादिनैव दानरुचित्वादिकं ग्राह्यमिति परस्याभिमतम् , तदसत् । भूमिकामेदेन दानविधेरपि भेदात् , सम्यग्दृष्टिं प्रति प्रासुकैषणीयादिदानविधेरिवादिधार्मिकं प्रति "पात्रे दीनादिवर्गे च" इत्यादेरपि दानविधेः प्रतिपादनात् । ततः सामान्येन कुशलव्यापारा आदिधार्मिकयोग्या एव ग्राह्या इति युक्तं पश्यामः॥ एतेन "पुण्यप्रकृतिहेतोरेवानुमोद्यत्वे क्षुत्तृट्महन-रज्जुयहण-विषभक्षणादी
BADAREKARNAKAL