SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१२५॥ SAR सटिप्पणा स्वोपन वृतिः ॥ गाथा-१७ ॥१२५॥ &ा सिद्धत्तमणताण, वरदंसणनाणमुक्खविरिआई । इगतीसं सिद्धगुणे, अणुमन्ने सबसिद्धाणं ॥ ३॥ पंचविहं आयारं, देसकुलाई गुणे य छत्तीसं । सिस्सेसु अत्थभासण-पमुहं सूरीण अणुमोए ॥४॥ अंगाण उवंगाणं, पइण्णसुअछेअमूलगंथाणं । उवज्झायाणं अज्झा-वणाइ | सत्वं समणुमन्ने ॥५॥ समिईगुत्तीमहत्वय-संजमजइधम्मगुरुकुलणिवासं। उज्जुअविहारपमुहं, अणुमोए समणसमणीणं ॥६॥ सामा- इअपोसहाई, अणुवयाई जिणिंदविहिपूयं । एक्कारपडिमप्पमिई, अणुमन्ने सडसड्ढीणं ॥७॥ जिणजम्माइसु ऊसब-करणं तह महरिसीणं पारणए । जिणसासणंमि भत्ती-पमुहं देवाण अणुमन्ने ॥८॥ तिरियाण देसविरई, पजताराहणं च अणुमोए । सम्मइंसणभं, अणुमन्ने नारयाणंपि ॥९॥ सेसाणं जीवाणं, दाणरुइत्तं सहावविणिअत्तं । तह पयणुकसायत्तं, परोवयारित्त भवत्तं ॥१०॥ दक्खिन्नदयालुत्तं, पियभासित्ताइ विविहगुणणिवहं । सिवमग्गकारणं जं, तं सत्वं अणुमयं मज्झ ॥११॥ [चतुस्त्रिंशद्बुद्धातिशयाष्टमहापातिहार्यधमकथाः । तीर्थप्रवर्तनप्रभृतीरनुमोदयामि जिनेन्द्राणाम् ॥२॥ सिद्धत्वमनन्तानां वरदर्शनज्ञानसौख्यवीयर्याणि । एकत्रिंशतं सिद्धगुणान् अनुमन्ये सर्वसिद्धानाम् ॥३॥ पञ्चविधमाचार देशकुलादीन्गुणांश्च पत्रिंशतम् । शिष्येषु अर्थभाषणप्रमुखं सूरीणामनुमोदे ॥ ४॥ अङ्गानामुपाङ्गानां प्रकीर्णकश्रुतच्छेदमूलग्रन्थानाम् । उपाध्यायानामध्यापनादि सर्व समनुमन्ये ।। ५ ॥ समिति-गुप्ति-महाव्रत-संयम-यतिधर्म गुरुकुलनिवासम् । उद्युक्तविहारप्रमुखं अनुमोदे श्रमणश्रमणीनाम् ॥ ६॥ सामायिकपौषधादि अणुनतानि जिनेन्द्रविधिपूजाम् । एकादशप्रतिमाप्रभृतीरनुमन्ये श्राद्धश्राद्धीनाम् ॥ ७॥ जिनजन्मादिषूत्सवकरणं तथा महर्षीणां पारणके । जिनशासने भक्तिप्रमुख देवानामनुमन्ये ॥८॥ तिरश्चां देशविरतिं पर्यन्ताराधनं च अनुमोदे । सम्यग्दर्शनलाभमनुमन्ये नारकाणामपि ॥९॥ शेषाणां जीवानां | दानरुचित्वं स्वभावविनीतत्वम् । तथा प्रतनुकषायत्वं परोपकारित्व-भव्यत्वं ।। १०॥ दाक्षिण्यदयालुत्वं प्रियभाषित्वादिविविधगुण ALASA%A9
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy