SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥१२४॥ त्सुकृतं जिनभवन-बिम्बकारण-तत्प्रतिष्ठा-सिद्धान्तपुस्तकलेखन-तीर्थयात्रा-श्रीसङ्घवात्सल्य-जिनशासनप्रभावना-ज्ञानाद्युपष्टम्भ सटिप्पणा धर्मसान्निध्य-क्षमा-मार्दव संवेगादिरूपं मिथ्याक्सम्बन्ध्यपि मार्गानुयायिकृत्यं, कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारित खोपज्ञ मनुमतं च यदद् भवति भविष्यति चेति तत्तदित्यर्थः, तत्सर्व निरव शेषम्, अनुमन्यामहे हर्षगोचरतां प्रापयाम इति ॥" ननु मा वृचिः ॥ र्गानुसारिकृत्यं न जैनाभिमतधार्मिकानुष्ठानानुकारिमिथ्यादृष्टिमार्गपतितं क्षमादिकम्, किन्तु सम्यक्त्वाभिमुखगतं जैनाभिमतमेव, तच्च गाथा-३० सम्यग्दृष्टिगतानुष्ठानान्न पार्थक्येन गणयितुं शक्यमित्याशङ्कायामाह-तन्मार्गानुसारिकृत्यं, शिवमार्गस्य ज्ञानदर्शनचारित्रलक्षणस्य, ॥१२४॥ कारणं धीरैनिश्चितागमतः, लिङ्गैः "पावंण तिव्व भावा कुगई" [पापं न तीवभावात्करोति ॥] इत्याद्यपुनर्बन्धकादिलक्षणैर्गम्यम् । अयं भावः-सम्यग्दृष्टिकृत्यं यथा वस्तुतश्चारित्रानुकूलमेवानुमोदनीयं तथा मार्गानुसारिकृत्यमपि सम्यक्त्वानुकूलमेव स्वल्पकालपाप्रव्याफलज्ञानं च तत्रानुमोदनीयतायां न तन्त्रम्, किन्तु स्वलक्षणज्ञानमेव । तथा च यत्र भवाभिनन्दिदोषप्रतिपक्षगुणानामपुनर्बन्धकादिलक्षणानां निश्चयस्तत्र मार्गानुसारिकृत्यानुमोदनायां न बाधकम् , विविच्याग्रिमकालभाविफलज्ञानस्य प्रवर्तकत्वे तु छमस्थस्य | प्रवृत्तिमात्रोच्छेदप्रसङ्ग इति । अत एव मार्गानुयायिकृत्यं लक्षणशुद्धं जिनभवनकारणायेवोक्तम्, तस्यैव मोक्षमार्गकारणत्वाद्। मोक्षमार्गो12 हि भावाज्ञा सम्यग्दर्शनादिरूपा, तत्कारणं चापुनर्बन्धकचेष्टा द्रव्याज्ञा । तत्र भावाज्ञा मोक्ष प्रति कारणत्वेनानुमोदनीया, द्रव्याज्ञा तु कारणकारणत्वेनेति न कश्चिद्दोष इति । तदिदमुक्तं व्यक्त्यैवाराधनापताकायाम्-अह दुक्कडगरहानल-ज्झामियकम्मिधणो पुणो भणइ ॥ मुकडाणुमोअणं तिव्व-सुद्धपुलयचियसरीरो ॥१॥ [अथ दुष्कृतगर्हाऽनलक्ष्मातकर्मेन्धनः पुन भणति । सुकृतानुमोदनं तीवशुद्धपुलकाश्चितशरीरः ॥ १॥] चउतीसबुद्ध अइसअ-अट्ठमहापाडिहेरधम्मकहा ॥ तित्थपवत्तणपभिई, अणुमोएमि जिणिंदाणं ॥२॥ PUNISAARCHAEOUS
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy