________________
वर्मपरीक्षा ॥१२३॥
COM
AASHA
ततश्च 'मिथ्याशा गुणा न ग्राह्याः' इति कदाग्रहः परित्याज्य इत्यभिप्रायेणाह
इसटिप्पणा है| इअ लोइअलोउत्तर-सामन्नगुणप्पसंसणे सिद्धे ॥ मिच्छदिट्ठीण गुणे, ण पसंसामोत्ति दुव्वयणं ॥ ३६ ॥ खोपड़ [इति लौकिकलोकोत्तरसामान्यगुणप्रशंसने सिद्धे ॥ मिथ्यादृष्टीनां गुणान् न प्रशंसाम इति दुर्वचनम् ॥ ३५॥]
वृत्तिः ॥
गाथा-१६ 'इत्ति इत्यमुना प्रकारेण, लौकिकलोकोत्तरसामान्यगुणप्रशंसने सिद्धे इष्टसाधनत्वेन व्यवस्थिते, मिथ्यादृष्टीनां
॥१२३॥ गुणान्न प्रशंसाम इति दुर्वचनं गुणमात्सर्यादेव तथावचनप्रवृत्तः । न च नैवम्भृतं मात्सर्यादेवोच्यते, किन्तु सम्यग्दृष्टिमिथ्याहष्टिसाधारणगुणप्रशंसया विशेषगुणातिशयभनापत्तिभयादेवेति शङ्कनीयम् । एवं सति विरताविरतसाधारणसम्यक्त्वादिगुणप्रशंसाया अपि परिहारापत्ता, तथापि विरतविशेषगुणातिशयभङ्गापत्तिभयतावदस्थ्यादिति ॥ ३६॥ ___ दुर्वचनत्वं चास्य व्यक्त्या तत्प्रशंसाविधायकसद्वचनबाधात्सिद्धयतीति तदुपदर्शयति___ मग्गाणुसारिकिच्चं, तेसिमणुमोअणिज्जमुवइडं ॥ सिवमग्गकारणं तं, गम्मं लिंगेहि धोरेहि ॥ ३७॥ |
[मार्गानुसारिकृत्यं, तेषामनुमोदनीयमुपदिष्टम् ॥ शिवमार्गकारणं तद् , गम्यं लिङ्गधीरैः ॥ ३७ ॥] मंग्गाणुसारित्ति।मार्गानुसारिकृत्यं तेषामपि मिथ्यादृशामपि, अनुमोदनीयमुपदिष्टं भगवता । तदुक्तं चतुःशरणप्रकीर्णके-" अहवा सव्वं चिय वीय-रायवयणाणुसारि जं सुकडं ॥ कालत्तएवि तिविहं, अणुमोएमो तयं सव्वं ॥" एतदत्तिर्यथा- " अथवेति सामान्वरूपप्रकारदर्शने । 'चिय'ति एवार्थे । ततः सर्वमेव वीतरागवचनानुसारि जिनमतानुयायि