________________
धर्मपरीक्षा ॥११९॥
HA+
श्राद्धाचारे न साधूनां प्रवृत्तिरिति बोध्यम् । इत्थं च भावानुरोधादपुनर्बन्धकादेरारम्यायोगिकेवलिगुणस्थानं यावत्सर्वमपि धर्मानुष्ठान
सटिप्पणा मनुमोदनीयं प्रशंसनीयं चेति सिद्धम् ॥ उक्तं चोपदेशपदसूत्रवृत्त्योः -"ता एअम्मि पयत्तो, ओहेणं बीयरायवयणंमि । बहुमाणो
खोपज्ञ कायबो, धीरेहिं कयं पसंगेणं ॥२३४॥ तत् तस्माद् , एतस्मिन् धर्मबीजे, प्रयत्नो यत्नातिशयः, कर्तव्यो धीरैः इत्युत्तरेण योगः। वृत्तिः ॥ किंलक्षणः प्रयत्नः कर्तव्यः ? इत्याशङ्कथ आह-ओघेन सामान्येन, वीतरागवचने वीतरागागमप्रतिपादितेऽपुनर्बन्धकचेष्टाप्रभृत्ययो. ★ गाथा-३५ गिकेवलिपर्यवसाने तत्तच्चित्र(त)शुद्धसमाचारे, बहुमानो भावप्रतिबन्धः क्षयोपशमवैचित्र्यान्मृदुमध्याधिमात्रः, कर्तव्यो धीरैबुद्धि- | ॥११॥ मद्भिः। उपसंहरबाह-कृतं प्रसङ्गेन पर्याप्तं धर्मबीजप्रख्यापनेनेति ॥" भावानुरोधेन ह्यनुष्ठानस्यानुमोदनप्रशंसे विहिते, भावश्चापुनबन्धकाद्यनुष्ठाने नियत एव, अन्ततो मोक्षाशयस्यापि सत्वात् , तस्याप्यचरमपुद्गलपरावर्ताभावित्वेन मोहमलमन्दतानिमित्तकत्वेन शुद्धत्वात् । तदुक्तं विशिकायाम्-(४) "मोक्खासओवि णण्णस्थ, होइ गुरुभावमलपहावेणं ।। जह गुरुवाहिविगारे, ण जाउ पत्थासओ सम्मं ॥॥" इति । [ मोक्षाशयोऽपि नान्यत्र भवति गुरुभावमलप्रभावेण । यथा गुरुव्याधिविकारे न जातु पथ्याशयः सम्यक् ॥] | अन्यत्र चरमपुद्गलपरावर्तादन्यत्र । ततो विषयशुद्धादिकं त्रिविधमप्यनुष्ठानं प्रशस्तमिति सिद्धम् ।। उक्तं च विंशिकायामेव(३)"विस
यसरूवणुबंधेण, होइ सुद्धो तिहा इहं धम्मो । जं ता मुक्खासयाओ, सम्वो किल सुन्दरो णेओ॥२०॥” इति । [विषयस्नरूपानुबन्धेन | भवति शुद्धो विधेह धर्मः। यत्ततो मोक्षाशयात्सर्वः किल सुन्दरो ज्ञेयः। विषयशुद्धादिभेदश्वायं योगबिन्दावुपदर्शितः-"विषयात्मानुबन्धैस्तु, त्रिधा शुद्धमुदाहृतम् । अनुष्ठानं, प्रधानत्वं, ज्ञेयमस्य यथोत्तरम् ।।२११॥ आद्यं यदेव मुक्त्यर्थ, क्रियते पतनाद्यपि ॥ तदेव मुक्त्युपादेय-लेशभावाच्छुभं मसम् ॥२१२॥ द्वितीयं तु यमायेव, लोकदृष्टया यमादिकम् (व्यवस्थितम्)। न यथाशास्त्रमेवेह, सम्य
IRCUMBASSES
AR