________________
॥११५॥
SHATABACH
चैवमपि खतन्त्रपरतन्त्रसाधारणापुनर्बन्धकांदिगुणानामपार्द्धपुद्गलपरावर्तमानत्वमेव सकलगीतार्थसंमतं स्यात् तदा नास्माकमाग्रह इत्यः |
त सटिप्पणा स्यां परीक्षायामुपयुक्तैर्भवितव्यं गीतार्थेः प्रवचनाशातनामीरुभिः ॥ ३१॥
खोपन ___तदेवं विवेचिता चतुर्भङ्गी, अथास्यां को भङ्गोऽनुमोद्यः ? को वा न ? इति परीक्षते
वृत्तिः ॥ है तिणि अणुमोयणिज्जा, एएसुं णो पुणो तुरियभंगो ॥ जेणमणुमोयणिजो, लेसोवि हु होइ भावस्स॥३२॥
गाथा-३२ [त्रयोऽनुमोदनीया एतेषु न पुनस्तुरीयभङ्गः। येनानुमोदनीयो लेशोऽपि हि भवति भावस्य ॥ ३२ ॥]
॥११५॥ तिपिणत्ति । एतेषु देशाराधकादिषु चतुर्यु भङ्गेषु, त्रयो भङ्गाः । देशाराधक-देशविराधक-सर्वाराधकलक्षणा अनुमोदनीयाः, न पुनस्तुरीयो भङ्गः सर्वविराधकलक्षणः, येन कारणेन, भावस्य लेशोऽपि ह्यनुमोदनीयः, न चासौ सर्वविराध के सम्भवति, देशाराधकादिषु तु मार्गानुसारिभावविशेषसम्भवात् , तदनुमोदनीयत्वे तद्वारा तेषामप्यनुमोदनीयत्वमावश्यकमिति भावः ॥ ३२॥ ____ अथ किमनुमोदनीयत्वम् ? का चानुमोदना ? इत्येतल्लक्षणमाह| अणुमोअणाइ विसओ, जं तं अणुमोअणिजयं होइ॥ सा पुण पमोअमूलो, वावारो तिण्ह जोगाणं ॥३३॥3
• [ अनुमोदनाया विषयो यद्वस्तु तदनुमोदनीयं भवति । सा पुनः प्रमोदमूलो व्यापारो त्रयाणां योगानाम् ॥ ३३ ॥]
'अणुगोअणाई'त्ति । अनुमोदनाया विषयो, यद्वस्तु, तदनुमोदनीयं भवति । तद्विषयत्वं च भावस्य साक्षाद् भावप्रधानत्वात्साधूनाम् । तदुक्तमोघनिर्युक्तो-"परमरहस्समिसीणं, समत्तगणिपिडगझरिअसाराणं । परिणामियं पमाण, णिच्छयमवलंबमाणाणं"ति॥७६०॥ [परमरहस्यमेषां समस्तगणिपिटकक्षरितसाराणाम् । परिणामःप्रमाणं निश्चयमवलम्बमानानाम् ॥] तत्कारणक्रियायाश्च
AR