SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा ॥११२॥ PERMA सटिप्पणा खोपन वृत्तिः ॥ गाथा-३० ॥११२॥ ASHASSAAS अत्र केचिद्वदन्ति यो मिथ्यादृष्टिरन्यमार्गस्थः स सर्वविराधको भवतु, यस्तु जैनमार्गस्थः स भवाभिनन्द्यपि न तथा, व्यवहारल स्व बलवत्त्वात, "ववहारोवि हु बलवं" [व्यवहारोऽपि खलु बलवान् ] । इति वचनप्रामाण्यादिति तन्मतनिराकरणार्थमाह भावो जेसिमसुद्धो, ते ववहारहियावि एरिसया॥ णिच्छयपरंमुहो खलु, ववहारो होइ उम्मग्गो ॥ ३०॥ - [भावो येषामशुद्धस्ते व्यवहारस्थिता अपीदृशकाः । निश्चयपराशुखः खलु ब्यवहारो भवत्युन्मार्गः ॥ ३०॥ ५ भावोत्ति। भावश्चित्तपरिणामो, येषामशुद्धः-अपुनर्बन्धकाात्तीर्णत्वन लेशेनापि निश्चयास्पर्शी, ते व्यवहारस्थिता अपि खामिमतैहिकप्रयोजनार्थ व्यवहारमाश्रिता अपि,ईशकाःसर्वविराधका एव,निश्चयपराङ्मुखः खलु व्यवहार उन्मार्गो भवतीति न तेषां क्लिष्टकर्मणां स त्राणायेति । यस्तु व्यवहारो बलबानभ्यधायि प्रवचने स निश्चयप्रापको, न तु तदप्रापकः। अत एव 'अविधिनाप्यभ्यासो(प्यसौ)विधेयः(या),दुःषमायां विधेदुर्लभत्वात, तस्यैव चाश्रयणे मार्गोच्छेदप्रसङ्गाद्' इत्याद्यशास्त्रीयाभिनिवेशपरित्यागार्थ विधियन एव व्यवहारशुद्धिहेतुः शास्त्रे कर्तव्यतयोपदेशि(दर्शि)तः । तदुक्तं पश्चाशके(पं०३)आलोइऊण एवं, तंतं पूछावरण सूरीहि । विहिजत्तो कायवो,मुद्धाण हियडया सम्म॥४९॥"इति। एतवृत्तियथा-"आलोच्य-विमृश्य, एवं पूर्वोक्तन्यायेन, तन्त्रप्रवचनम्, कथम् ?,इत्याह पूर्वश्च-तन्त्रस्य पूर्वी भागः, अपरश्च-तस्यैवापरो भागः पूर्वापरं तेन सप्तम्यर्थो वा एनप्रत्यये सति पुर्वापरेणेति स्यात्, पूर्वापरभावयोरित्यर्थः, तयोरविरोधेनेति यावत् । अनेन चालोचनमात्रस्य व्यवच्छेदः, तस्य तत्त्वावबोधासमर्थत्वादिति । सूरिभिराचार्यैः पण्डितैर्वा, विधौ विधाने वन्दनागते वेलाचाराधनरूपे यत्न उद्यमो विधियत्नः। स कर्तव्यो विधातव्यो, विमुक्तालस्यैः स्वयं विधिना वन्दना कार्या, अन्येऽपि विधिनैव तां विधापयितव्या इत्यर्थः। किमर्थमेतदेवम् ? इत्याह-मुग्धानामन्युत्पन्नबुद्धीनां । हितं
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy