SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सटिप्पणा ॥स्वोपत्र गाथा-२७ ॥१.९॥ ज्ञेयः॥ अयं भावः ॥ गीतार्थस्तावत्प्रकृतिभद्रकत्वादिगुणवतां प्राणिनां योग्यताविशेषमवगम्य केषाश्चिन्जिनपूजा-तपोविशेष-प्रतिक्रधर्मपरीक्षा मण-सामायिकादिश्रावकधर्म समर्पयन्ति, केषाश्चिच्च प्रव्रज्यामपि, तेषां चाव्युत्पन्नदशायां सदनुष्ठानरागमात्रेण तदनुष्ठानं धर्ममात्र॥१.९॥ ५ हेतुतया पर्यवस्यति । तदुक्तं पूजामधिकृत्य विशिकायाम् (वि०८) "पढमकरणमेएणं, गंथासन्नस्स धम्ममित्तफला ।। सा हुज्जुगा. इभावो, जायइ तह नाणुबंधुत्ति ॥८॥"[प्रथमकरणभेदेन ग्रन्थ्यासन्नस्य धर्ममात्रफला । सा खल्बृजुकादिभावो जायते नानुबन्ध इति॥] तपोविशेषमाश्रित्योक्तं पश्चाशके(पं०१९)"एवं पडिवत्तीए, इत्तो मग्गाणुसारिभावाओ।।चरणं विहि बहवे, पत्ता जीवा महाभागा |॥२७॥[एवं प्रतिपत्त्येतो मार्गानुसारिभावात् । चरणं विहितं बहवः प्राप्ता जीवा महाभागाः ॥] तथा प्रव्रज्यामाश्रित्य तत्रैवोक्तम् (पं०२)"दिक्खाविहाणमेअं, भाविजंतं तु तंतणीईए। सइअपुणबंधगाणं, कुग्गहविरहं लहुं कुणह॥४४॥"[दीक्षाविधानमेतद् भाव्यमानं तु तन्त्रनीत्या । सकृदपुनर्बन्धकयोः कुग्रहविरहं लघु करोति ॥]"एतवृत्तियथा-दीक्षाविधानं जिनदीक्षाविधिः, एतदनन्तरोक्तं, भाविजंतं तुत्ति भाव्यमानमपि पर्यालोच्यमानमपि, आस्तामासेव्यमानं। सकृदन्धकापुनर्बन्धकाभ्यामिति गम्यम् । अथवा भाव्यमानमेव नाभाव्यमानमपि, तुशब्दोऽपिशब्दार्थ एवकारार्थो वा, तन्त्रनीत्या-आगमन्यायेन, कयोः? इत्याह-सकृदेकदा, न पुनरपि च बन्धो | मोहनीयकर्मोत्कृष्टस्थितिबन्धनं ययोस्तौ सकृदपुनर्बन्धको तयोः, सकृदन्धकस्यापुनर्बन्धकस्य चेत्यर्थः । तथा(त्र) यो यथाप्रवृसकरणेन प्रन्थिप्रदेशमागतोऽभिन्नयन्थिः सकृदेवोत्कृष्टां सागरोपमकोटाकोटिसप्ततिलक्षणां स्थिति भन्त्स्यति असौ सकृद्वन्धक उच्यते' 'यस्तु दूतां तथैव क्षैपयन् ग्रन्थिप्रदेशमागतः पुनर्न ता भन्स्यति भेत्स्यति च ग्रन्थिं सोऽपुनर्बन्धक उच्यते'। एतयोश्वाभिन्नग्रन्थित्वेन कुग्रहः सम्भवति, न पुनरविरतसम्यग्दृष्टयादीनाम्, मार्गाभिमुखमार्गपतितयोस्तु कृग्रहसम्भवेऽपि तत्त्याग एव तद्भावनामात्रसाध्य इत्यत उक्तं ROCHAKASHNEHAAEECIA Aधर
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy