________________
ALA
धर्मपरीक्षा ॥१०७॥
का
MUSPEEG
यत्परिणामा बहुविकल्पा नानाभेदाः सम्भवन्ति । तथा च यथा लौकिक मिथ्यात्वं तीव्रमन्दादिभेदान्नानाविधं तथा लोकोत्तर
सटिप्पणा मपीति न विशेषः, प्रत्युत ग्रन्थिभेदानन्तरमल्पबन्धापेक्षया लोकोत्तरमेवाल्पपापमिति । तदुक्तं योगविन्दुसूत्रवृत्त्योः-"भिन्न
॥खोपज्ञ ग्रन्थेस्तृतीयं तु, सम्यगदृष्टेरतो हि न । पतितस्याप्यते बन्धो. ग्रन्थिमुल्लङ्घय देशितः ॥ २६६ ॥ व्याख्या-भिन्नग्रन्थेस्तृतीयं तु | वृत्तिः ॥ अनिवृत्तिकरणं पुनर्भवति । एवं सति यत्सिद्धं तदाह-सम्यग्दृष्टीवस्य, अतो हि अत एव करणत्रयलाभादेव हेतोः,न नैव, पतितस्य गाथा-२६
॥१०७॥ है तथाविधसंक्लेशात्सम्यक्त्वात्परिभ्रष्टस्य, आप्यते लभ्यते, बन्धो ज्ञानावरणादिपुद्गलग्रहरूपः, कीडशोऽयं ? इत्याह-ग्रन्थि ग्रन्थिभेद-18
कालभाविनी कर्मस्थितिमित्यर्थः, उल्लङ्घच अतिक्रम्य, देशितः सप्ततिकोट्यादिप्रमाणतया प्रज्ञप्तः, "बंधेण ण वोलइ कयाइ"[बन्धेन नातिकामति कदाचिद् ।] इत्यादिवचनप्रामाण्यात् ॥२६६।। एवं सामान्यतो ज्ञेयः, परिणामोऽस्य शोभनः॥ मिथ्यादृष्टेरपि सतो, महाबन्धविशेषतः॥२६७॥ एवं ग्रन्थेरुल्लङ्घनेन बन्धाभावात्, सामान्यतःन विशेषेण, ज्ञेयः परिणामोऽस्य-सम्यग्दृशः, शोभनः प्रशस्तो, मिथ्यादृष्टेरपि सतः तथाविधमिथ्यात्वमोहोदयात, कुतः? इत्याह-महाबन्धविशेषतः इह द्विधा बन्धः, महाबन्ध इतरबन्धश्च । तत्र मिथ्यादृष्टर्महाबन्धः, शेषश्चेतरस्य । ततो महाबन्धस्य विशेषतोऽवस्थान्तरविशेषात् । इदमुक्तं भवति-लब्धसम्यक्त्वस्य प्राणिनो मिथ्यादृष्टित्वेऽपि न सामान्यमिथ्यादृष्टेरिव बन्धः, किन्तु कश्चिदत्यन्तन्यूनः।।२६७ातद्विशेष एव कुतः ? इत्याह-सागरोपमकोटीनां, कोटयो मोहस्य सप्ततिः ॥ अभिन्नग्रन्थिबन्धो यद्, न त्वेको(का)पीतरस्य तु ॥ २६८॥ सागरोपमकोटीनां कोट्यो मोहस्य सप्ततिः कर्मग्रन्थप्रसिद्धा, अभिन्नग्रन्थे वस्योत्कर्षतो बन्धो,यद् यस्मात्कारणात्, न तु न पुनः, एको(का)पि सागरोपमकोटाकोटीबन्धः, इतरस्यन्तु भिन्नग्रन्थेः पुनर्मिथ्यादृष्टेरपि सतः।।१६८॥अथोपसंहरबाह-तदत्र परिणामस्य, भेदकत्वं नियोगतः