________________
१.3
45454-5
धर्मपरीक्षादभिनवे पित्तोदये सति शर्करामिश्रक्षीरपानवदूपरप्रदेशवृष्टिवद्विवक्षितार्थासाधकत्वान्निरर्थकतामापद्यते, ततो मिथ्यात्वानुभावाद् मिश्रप- सटिप्पणा
क्षोऽप्यधर्मपक्ष एवावगन्तव्य इति।" इत्यादीति चेत् । सत्यम् , न हि वयमपि सन्मार्गगर्दादिहेतुप्रबलमिथ्यात्वविशिष्टया प्राणातिपा खोपन तादिविनिवृत्तिक्रियया देशाराधकत्वं ब्रूमः, किन्तु रागद्वेषासद्हादिमान्येन मार्गानुसारिण्यैव तया। सा च सामान्यधर्मपर्यवसन्नाऽपि |
वृत्तिः ॥ | धर्मपक्षे न समवतरति, तत्र भावविरतेरेव परिगणनात् , तदभावे बालत्वात् , तदुक्तम्-"अविरई पडुच्च वाले आहिजई"त्ति (अवि
*गाथा-२४
॥१०३॥ रति प्रतीत्य बाल आधीपते) एतवृत्तिर्यथा-"येयमविरतिरसंयमरूपा सम्यक्त्वाभावान्मिथ्यादृष्टेव्यतो विरतिप्यविरतिरेव, तां प्रतीत्य-आश्रित्य बालवद् बालोऽज्ञः, सदसद्विवेकविकलत्वाद् , इत्येवमाधीयते व्यवस्थाप्यते वेति"।। द्रव्यविरतिश्च मिथ्यात्वप्रावल्ये प्राधान्येन तन्मान्ये च मार्गानुसारित्वरूपप्राधान्येनापि सम्भवतीत्येवं विषय विभागपर्यालोचनायां न कोऽपि दोष इति । अवश्य चैतदङ्गीकर्तव्यम् , अन्यथा परस्य मार्गानुसारिणो मिथ्यादृष्टेविलोपापत्तिः, मिथ्यात्वसहिताया अनुकम्पादि क्रियाया अप्यकिश्चित्करत्वाद्, 'यदीयानन्तानुबन्धिनां जीर्णत्वेन सम्यक्त्वप्राप्तिप्रतिबन्धकत्वं तेषां मार्गानुसारित्वम् , तेच सम्यक्त्वाभिमुखत्वेन सम्यग्दृष्टिबदेवावसातव्याः' इति त्वावयोः समानमिति । न चेदेवं तदाऽऽदिधार्मिकविधिः सर्वोऽप्युच्छियेतेति सर्वथाऽमिनिविष्टचित्तानां मिथ्या
शां दयादिकमदुष्टम् , अनमिनिविष्टानां तु मार्गानुसारितानिमित्तमिति ध्येयम् , सामान्यधर्मस्थापि सद्धर्मवीजप्ररोहत्वेनोक्तत्वात् । | तदुक्तं धर्मबिन्दौ (अ.२) "प्रायः सद्धर्मबीजानि, गृहिष्वेवंविधेवलम् ॥ रोहन्ति विधिनोप्तानि, यथा बीजानि सत्क्षितौ॥१॥"इति। एतेन-"जे.अ(या)बुद्धा महाभागा, वीरा असम्मत्तदंसिणो । असुद्धं तेसिं परकंत, सफलं होइ सबसो॥" [ये चाबुद्धा महाभागा, वीरा असम्यक्त्वदर्शिनः । अशुद्धं तेषां पराक्रान्तं सफलं भवति सर्वशः॥] इति सूत्रकृताऽष्टमाध्ययन(२२)गाथाणं तेषां च बालानां
554
HASHA