________________
धर्मपरीक्षा
+
तानि मन्दा बिन्दुनिःस्यन्दाः ।।) इति परमश्रावकेण धनपालपण्डितेनापीत्थमभिधानात् । किश्च-"ज काविलं दरिसणं, एG! सटिप्पणा दबढिअस्स बत्तवं । सुद्धोअणतणयस्स उ, परिसुद्धो पज्जवविअप्पो ॥१॥ दोहि विणएहिं णीअं, मत्थमुलूएण तहवि मिच्छत्तं । जं खोपज्ञ सविसयपहाणतणेण अणुण्णणिरवेक्खं ।।२॥"(यत्कापिलं दर्शनमेतद् द्रव्यार्थिकस्य वक्तव्यम् । शुद्धोदनतनयस्य तु परिशुद्धः पर्यववि दृत्तिः ॥ कल्पः ॥ द्वाभ्यां नयाभ्यां नीतं शास्त्रमुलूकेन तथाऽपि मिथ्यात्वम् । यत्स्वविषयप्रधानत्वेन अन्योन्यनिरपेक्षम् ।।) इत्यादि सम्मतिग्र
गाथा-२४
॥१९॥ न्थेऽपि (तृतीयकांड गाथा ४८-४९) शाक्यादिप्रवादानां जैनागममूलत्वं सुप्रसिद्धम्, तस्य द्रव्यार्थिक-पर्यायार्थिकोभयनयरूपत्वात् । यच्च सिद्धसेनः- "तित्थयरवयणसंगह-विसेसपत्थारमूलवागरणी ॥ दवढिओ अपज्जव-णओ अ सेसा विअप्पा सिं ॥१॥" इति । (तीर्थकरवचनसङ्ग्रहविशेषप्रस्तारमूलव्याकरणी। द्रव्यार्थिकश्च पर्यवनयश्च शेषा विकल्पा अनयोः।।) (संमतिप्रथमनयकाण्ड. गाथा ३) यच्चोक्तम् 'बिन्दुभावं भजन्ते' इति प्रयोगानुपपत्तिः, अवयवावयविनोरुपमानोपमेयभावे गौरवाभावादिति । तदसत , न पत्र हस्ताद्य| वयवसाधारणमवयवत्वम् , किन्तु समुदितेषु परप्रवादेषु तदेकदेशार्थत्वमिति गौरवाप्रतिघातात् । यच्चोक्तम्–समुद्रस्य बिन्दव इति |P लाभणनमप्यसङ्गतम्' इत्यादि, तदपि असत् , समुद्रस्थानीयजैनमहाशास्त्रप्रभवकल्लोलस्थानीयावान्तरशास्त्रेभ्यः सामान्यदृष्टिपवनप्रेरितप-18
रसमध्यबिन्दुद्गमस्याविरोधात्, 'समुद्रान्निर्गतबिन्दुभिः समुद्रस्य गाम्भीर्यहानिः' इति तु न पामरस्यापि सम्मतमिति यत्किचिदेतत् । | एवकाराद्यध्याहारेण वृत्तिसङ्घटना तु वृत्तिकृदभिप्रायेणैव विरुद्धा, 'अन्यत्र न सुन्दरम्' इत्यस्यार्थस्य वृत्तिकृदनभिप्रेतत्वात् , उदितानुदितयोः करणनियमयोरमेदेन भणनं च यद्युदितस्याकरणनियमस्यावज्ञा तन्दवादिभगवदवज्ञापर्यवसायिनी स्थात, तदा तद्भदवर्णनमपि सामान्याकरणनियमावज्ञा तदमेदवादिभगवदवज्ञापर्यवसायिनी स्वात् , न हि तद्भेदमेव भगवान् वदति नत्वभेदमित्येकान्तोऽ.
+
SH
A