SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ 4% धर्मपरीक्षा ॥९४॥ 8CALCIECCAREER णयनप्रवृत्तेषु तीर्थान्तरीयेषु रागादिमत्स्वपि घुणाक्षरोकिरणव्यवहारेण क्वचित्किचिदविरुद्धमपि वचनमुपलभ्यते मार्गानुसारिबुद्धौ वा सटिप्पणा प्राणिनि कचित् तदपि जिनप्रणीतमेव, तन्मूलत्वात्तस्येति" । एतेन घुणाक्षरन्यायेन जैनाभिमतवस्तुवर्णनानुकारि वर्णनमन्यतीथिकेषु ॥ खोपक्ष भवत्यपीति प्रवचने प्रतीतमेवेति तेषामकरणनियमवचनमाकृतिमात्रमेवेत्यपास्तम् । मार्गानुसारिदृष्टया तद्वर्णनस्य घुणाक्षरविलक्षण है वृतिः ॥ त्वात् , औदथिकयोगदृष्टया सर्व विशेषावगाहिसम्यक्त्वाभावेऽपि सामान्यधर्मप्रदर्शनाविरोधात , सामान्यधर्मसत्ता च तेषु बौद्धादिसा गाथा-२४ ॥१४॥ मान्यधार्मिकजनस्थापीतिवदत उपदेशपदवृत्तिकर्तुरेव वचनाद् व्यक्तं प्रतीयते । एवं सति "मनागिहापि धर्मोऽस्तीति" मरीचिवचनस्योत्सूत्रत्वं न स्वादिति त्वसमीक्षिताभिधानम् .खतन्त्रप्रमाणप्रतिपत्त्यनुबन्धिविषयतयाऽन्यदर्शने मनाग् धर्मस्याप्यभावेन तद्वच नस्योत्सूत्रत्वात् , तद्वृत्तिसामान्यधर्मेऽपि भगवद्वचनस्यैव खतन्त्रप्रमाणत्वात् अथवा कपिलस्य बालत्वादन्यलिङ्गमेवान्यदर्शनत्वेन तेन प्रतीतम् , तत्र च स्वनिरूपितकारणताविशेषेण न कोऽपि धर्मोऽस्तीति भावासत्यत्वात् तद्वचनस्योत्सूत्रत्वाव्याघात इति यथातन्त्रं विभावत्रीयम् । अथैवमन्यदर्शने क्वचित्सत्यत्वम् , क्वचिच्चासत्यत्वमिति मिश्रत्वं स्याद् नत्वेकान्तमिथ्यात्वम् , न चैवमिष्यते, तस्यै| कान्तमिथ्यारूपस्यैवाभ्युपगमात् । तदुक्तं दशवकालिकनियुक्ती (अ०८) "सम्मदिट्ठी उ सुअंमि, अणुवउत्तो अहेउअं चेत्र ॥ जं भासइ सा मोसा, मिच्छदिट्ठी पि य ल देवत्ति ॥१॥" (सम्यग्दृष्टिः श्रुतेऽनुपयुक्तोऽहेतुकं चैव । यद् भाषते सा मृषा मिथ्यादृष्टिरपीति च तथैवेति ।)।। एतवृत्तिर्यथा-सम्यग्दृष्टिरेव, श्रुते आगमे, अनुपयुक्तः प्रमादाद् यत्किचित्, अहेतुकं चैव युक्तिविकलं चैव यद्, भाषते 'तन्तुभ्यः पट एव भवतीत्येवमादि, सा मृषा, विज्ञानादेरपि तत एव भावादिति । मिथ्याष्टिरपि तथै| वेत्युपयुक्तोऽनुपयुक्तो वा, यद् भाषते सा मृषैव घुणाक्षरन्यायेन संवादेऽपि " सदसतोरविशेषाद यदृच्छोपलब्धेरुन्मत्तवत्" इति वेत्युपयुक्तोऽनय तन्तुभ्यः पट एवष्टिरेव, श्रुते आगलऽनुपयुक्तोऽहेतुकं चैव
SR No.600371
Book TitleDharm Pariksha
Original Sutra AuthorN/A
AuthorYashovijay Gani
PublisherJain Granth Prakashak Sabha
Publication Year1942
Total Pages304
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy